SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५२) यावदंतःकरणमास्ति तावद्रागादिर्न नश्यत्येव, र वे. रुष्णताप्रकाशवत् । तथाऽप्यनुद्भूतरागादिमतोऽतः करणस्य समाधौ प्रवृत्तिर्भवत्येव। उद्धृतरागादिम. तोऽतःकरणस्याधिकारस्तु न भवतीति पंचभूमिकाकथनस्याभिप्रायोऽस्ति ॥ इति षष्टकमलेऽष्टांगयोगकथनं समाप्तम् ॥ *१॥ अथ सप्तमकमले राजयोगं श्रीशंकरा. चार्योक्तं शृणु। परिपक्वं मनो येषां केवलोऽयं च सिद्धिदः। किंचित्पक्वकषायाणां हठयोगेन योजितः ॥ १ यमः-सर्वं ब्रह्मेति विज्ञानादिंद्रियग्रामसंयमः। यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः।।२ नियमः-सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमोऽयं परानंदो नियमात्क्रियते बुधैः ॥३ आसनं-सिद्धं यत्सर्वभूनादि विश्वाधिष्ठानमद्वयं । यस्मिन्सिद्धाः समाविष्ठास्तद्वै सिद्धासनं विदुः॥४ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy