SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५०) १२ ॥ पंच भूमिकाश्चित्तस्य भवंति तासां नामानि विमानि संति, वं शृणु । क्षेपमूढताविक्षपैकाग्रतानिरोधाख्यानि नामानि, तैश्च सह चित्तस्यापि क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति नामानि भवंति । तेषां नाम्नां क्रमशः अर्थमपि शृणु । लोकवासना शास्त्रवासना देहवासना चेति क्षेपा भवंति । निद्रादौ प्रमादे तामसे कर्माण च या प्रवृत्तिरस्ति सा मूढता। __१३॥ ध्यानावस्थितस्य मनसः पुनरपि या बहिः प्रवृत्तिरस्ति सो विक्षेपः । अंतःकरणस्य वृत्तेरतीतवर्तमानयोः कालयोः यः समानाकारः परमात्मनि परिणामः सा चितस्यैकाग्रता भवतीति त्वया ज्ञातव्या । एकाग्रताया अभ्यासबलेन या वृद्धिः सा निरोधाख्या भूमिका भवति । १४ ॥ अत्रापीदं विचारणीयमस्ति तच्छृणु । क्षिप्तमूढांतःकरणयोः समाधौ प्रवृत्तिरेव नास्ति, विक्षिप्तांतःकरणस्य समाधौ प्रवृत्तिर्भवति । एकाप्रतानिरोधौ तु समाधौ प्रवृ यनंतरं भवतः। For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy