________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५०) १२ ॥ पंच भूमिकाश्चित्तस्य भवंति तासां नामानि विमानि संति, वं शृणु । क्षेपमूढताविक्षपैकाग्रतानिरोधाख्यानि नामानि, तैश्च सह चित्तस्यापि क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति नामानि भवंति । तेषां नाम्नां क्रमशः अर्थमपि शृणु । लोकवासना शास्त्रवासना देहवासना चेति क्षेपा भवंति । निद्रादौ प्रमादे तामसे कर्माण च या प्रवृत्तिरस्ति सा मूढता। __१३॥ ध्यानावस्थितस्य मनसः पुनरपि या बहिः प्रवृत्तिरस्ति सो विक्षेपः । अंतःकरणस्य वृत्तेरतीतवर्तमानयोः कालयोः यः समानाकारः परमात्मनि परिणामः सा चितस्यैकाग्रता भवतीति त्वया ज्ञातव्या । एकाग्रताया अभ्यासबलेन या वृद्धिः सा निरोधाख्या भूमिका भवति ।
१४ ॥ अत्रापीदं विचारणीयमस्ति तच्छृणु । क्षिप्तमूढांतःकरणयोः समाधौ प्रवृत्तिरेव नास्ति, विक्षिप्तांतःकरणस्य समाधौ प्रवृत्तिर्भवति । एकाप्रतानिरोधौ तु समाधौ प्रवृ यनंतरं भवतः।
For Private and Personal Use Only