SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३४) २ ॥ अस्यायमर्थः । ब्रह्म अनादि अंतरहितं च भवति । अविद्याया अधिष्ठानत्वादेवाविद्यासकाशामा पश्चाद्भावीशाज्जीवाद्वा ब्रह्मणः उत्पन्यसंभ. वात्सिद्धा ब्रह्मण अनादिरूपता ॥१॥माया अनादिः सांता च ब्रह्मणो निर्विकारित्वादेव । तस्मात् वा मायाधीनत्वादीशाज्जीवाद्वा मायाया जनिरसंभवादनादिर्भवति ॥ ३ ॥ ईशजीवो चानादी सांतौ च । केवलब्रह्मणः केवलमायातश्च परस्पराज्जीवेशामा जीवेश्वरसिद्धयनंतरसिद्धाद्भेदामा तयोरुत्पत्त्यसंभवात् तो जीवेशो जन्मरहितौ भवतः ॥३४॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy