________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३४) २ ॥ अस्यायमर्थः । ब्रह्म अनादि अंतरहितं च भवति । अविद्याया अधिष्ठानत्वादेवाविद्यासकाशामा पश्चाद्भावीशाज्जीवाद्वा ब्रह्मणः उत्पन्यसंभ. वात्सिद्धा ब्रह्मण अनादिरूपता ॥१॥माया अनादिः सांता च ब्रह्मणो निर्विकारित्वादेव । तस्मात् वा मायाधीनत्वादीशाज्जीवाद्वा मायाया जनिरसंभवादनादिर्भवति ॥
३ ॥ ईशजीवो चानादी सांतौ च । केवलब्रह्मणः केवलमायातश्च परस्पराज्जीवेशामा जीवेश्वरसिद्धयनंतरसिद्धाद्भेदामा तयोरुत्पत्त्यसंभवात् तो जीवेशो जन्मरहितौ भवतः ॥३४॥
For Private and Personal Use Only