SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८६ ) सर्वं चेतनत्वधर्मविशिष्टं विजानाति यथा वा पाचकः स्थालीपुलाकस्यैकस्य पक्कता ज्ञानेन सर्वस्याप्यन्यस्य पक्वतां विजानाति तथा ब्रह्मविद्यतिः स्वमुक्तया स न्मुिक्तानेव विजानाति न तु स्वमात्रं यस्तु स्वमा त्रमेव विमुक्तं पश्यति नत्वन्यं न स ब्रह्मविदेवभवति नापि च मुक्तः किंतु स वाचामुक्तो नत्वविद्याबंधात् यथा विवेकी तरंगान् मुकुटादीन् जलमचं हेममयं च पश्यति रज्जुसर्प रज्जुमात्रमेव विजानाति तथा यस्तु प्रत्यक् दृष्टया स्वं च सर्वं च ब्रह्ममात्रं पश्यति सैव बलविदद्वैतदयविद्याबंधविमुक्तश्च तस्यैवाद्वैतदर्शिनो महात्मनः सिद्धस्य मुप्तोत्थितवत्स्वातिरिक्तमपश्यतः पूर्णवृत्तेब्रह्मविद्वरिष्ठस्य लोकविधिविधानविधेयादेरभावात्तदुद्देशेन कर्मणि प्रवृत्तिर्न संभवति ॥ ९॥ ननु कुर्वन्नपि न लिप्यते इति प्रवृत्तिद्योतकवाक्यस्य का गतिरिति चेत् तच्छरीरयात्रापरत्वान्न तस्य लोकसंग्रहाय प्रवृत्तिपरं वाक्यं सर्वकर्मसंन्या सात् ध्यानपरायणत्वाच For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy