SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८२ ) ॥ गृह्यपि विद्वान् यदि न व्युत्तिष्टेतदव्युत्थानमेव विज्ञापयत्यज्ञानतत्कार्यनिगृहीतत्वं विदुषः॥ ब्रह्मविदां देहादौतादात्म्यमतीवदुःखं तत्तादात्म्येनाहंममेतिप्रवृत्तिस्ततोऽतिदुःखं तत्रापि कर्मकरणमत्यंतदुःखमेवेति विज्ञाय गृहस्थोऽपि विद्वान् सर्वं संन्यस्यत्येव न स्वार्थं न परार्थं वा कर्म कर्तुं शक्नोति ॥ ७॥ ननु ॥ सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ अनेनाऽपरोक्षज्ञानिनोपि लोकसंग्रहार्थ कर्म कर्तव्यमेवेति चेत् भवानत्र पृष्टव्यः अपरोक्षज्ञानी द्विविधः सिद्धः साधकश्चेति तयोः किं सिद्धस्योच्यते साधकस्य वा । नाद्यः ॥ मुक्तत्वात् तस्य लोकसंग्रहानुपपत्तेः सर्वमिदमहं च ब्रह्मैवेति नित्यनिरंतरब्रह्मनिष्ठया निशितीकृतपरावरैकत्वविज्ञानखड्रेन द्वैतविभ्रमबंध विच्छिद्य ब्रह्मादिस्तंबपर्यंतैः सर्व For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy