SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७२ ) ग्राहयति इति मानं प्रत्यग्दर्शनं तदेव वाति भजतीति मानवो ब्रह्मविद्यतिरात्मरतिर्नाम ब्रह्मण्याशक्तिमानिति तथात्मन्युन्मत्तस्तथात्मन्यत्यानंदी यस्तस्य कार्य न विद्यते । ॥ ननु अधिकृतत्वाविशेषाद्विदुषोऽपि कर्तव्यमेव वैदिकं कर्म ॥ कर्मविधेः सर्वत्र सामान्यात्कर्मशास्त्र तदर्थ तन्नियम परिज्ञातृत्वात् विदुषः। “विद्वान् यजत इति ” विशेष विधानाच्च विधिबलाद्विदुषाप्यवश्यं कर्म कर्तव्यमेवेतिचेत् भवानत्र प्रष्टव्यः ॥ २ ॥ परावरैकत्वविज्ञानवह्निना निर्मूलितद्वैतभ्रमस्य सर्व ब्रह्मैव पश्यतो. जीवन्मुक्तस्य ब्रह्मविदः कर्म करणं स्वार्थ किं परार्थ वा-। आये तत्कमहिकार्थे वा किमामुष्मिकार्थं वा आये शरीररक्षार्थ किंवा For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy