SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६८ ) एकजीवत्वमेव भवति यावविरुद्ध देश भोग हेतु कर्मोद्भवं लाघवादेकमेव भोगायतनं शरीरं संपद्यते ॥ ५॥ यथा युधिष्ठिर जीवो धर्मस्येन्द्रस्य च मेलनेनैकजीवः यथा वा भीमजीवो वायोरिंद्रस्य च मेलनेनैकजीवः, यथा वाऽर्जुनजीवोद्वयोरिंद्रयोर्नरस्यचमेलनेनैकजीवः यथा वा नकुलसहदेवयोर्जीवाविंद्रस्याश्विनोश्च मेलनेनैवैकजीवो नकुलस्यैकसहदेवस्य च प्रथप्रथक् भवति. यथा वा द्रौपद्याश्च जीवो नारायणी लक्ष्मी गोर्यंश मेलनेनैको जीवो विज्ञेय इति पंचेंद्रोपारव्यानादि पर्यालोचने प्रसिद्ध एव ॥ - ६॥ एकस्य जीवस्यानेकोपाधिविभागे अनेक जीवताऽपि ॥ यथा इंद्रहंतारं पुत्रं कश्यपाद्गर्भ प्राप्यऽशुचित्वेन सुप्तायादितेरकजीवैक शरीरकस्य गर्भस्य इंद्रेण प्रथम सप्तधाछेदने सप्तजीवास्तत श्चैकैकस्य ‘सप्तधाछेदने जातानामेकोनपंचाशन्मरुतामेकोनपंचा For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy