________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३२ )
२|| श्रीगुरुरुवाच- हे विद्वनत्रप्रसंगे त्वमितिदासं श्रृणु पुरा मायाविरचितेऽस्मिन्संसारे कश्चिन्नगराधिपतिर्विपश्चिद्राजाऽभूत्तस्मिन्नगरे वदवः शत्रवोह्यागतास्तान्दृष्ट्वा राज्ञा विपश्चितास्त्रकीये वह्निदेवे नित्योपास्यस्वरूपे स्वकीयं शरीरं बलिरूपेण समर्पितं समर्पणकाले प्रार्थना कृता शत्रूणां विनाशाय मह्यं चत्वारो देहा दातव्यास्तदनंतरं शीघ्रमेव तस्मादश्रत्वारि शरीराणि विनिर्गतानि तैश्चदेहैः शत्रूणां विनाशं कृत्वा चतुर्दिशां विजयार्थं यत्र कुत्र विनिताः तेषां मध्ये कश्चिद्विष्णुप्रसादान्मुक्ति प्राप्तः कश्चिचंद्रलोकं गतः कश्चिद्रामचंद्रेण सह मृगदेहं त्यक्त्वा दशरथस्यासने स्थित्वा वसिष्ठस्योपदेशं श्रुत्वा विमुक्तोऽभूत् कश्चित्तु अद्यावधि परिभ्रमत्येव भोः शिष्य अत्र प्रश्नोत्तराणि शृणु.
For Private and Personal Use Only