________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६० ) एवं सति यदि प्रतिदिनस्य जाग्रत्सत्कारः स्वनेऽपि न वर्तते तर्हि जन्मांतरकत्दुग्धपानस्य संस्कारस्तु तिष्टतीतिवदतां प्रशंसा तु ब्रह्मणापि कर्तुं दुष्करैवा. स्ति किं च तिष्ठतु प्रतिदिनस्य वर्ता परंतु यस्मिन्काले भक्षति तदैव कश्चत्पृत्छति भोः कीदृक् भोजने लवणमिति श्रुत्वा वदति नैव जानामि कोहगधुनैव वदामि तदा तु मनोऽन्यत्र गतं विचारणीयं यदिक्षणमात्रस्य संस्कारोपि न तिष्ठति तदा जन्मांतरस्य सं. स्कारोहि बालस्यात्र तिष्ठतीति गदतामहोप्रज्ञा तस्मात् दृष्टिसृष्टिबादेऽविद्याबलादेव संस्कारमंतरेणे व द्रष्टा दर्शनदृश्यरूपं जगत्प्रतिक्षणादुत्पद्यतेक्षणेचविलीयते
॥ इति द्वाविंशतिकमलं समाप्तम् ॥ हरिः ॐ १॥ अथ त्रयोविंशति कमले एकजीवादनकजीवा . अनेकादेक जीवश्चेति वर्णनम् ॥ ॐ
शिष्य उवाच-भो भगवन एकजीवादनेकजोवाः कंथ भवंति एवं अनेकजीवेभ्यश्चैकजीवोऽपि कथं भवति यथाऽहं जाग्रदवस्थायां एकोऽपिसन्स्वनावस्थायां नानारूपो भवामि एवं तत्रैव नानास्वरूपः सन्पुनश्च जाग्रदवस्थायामेकरूपो भवामि साकर्मविना कंथ सृष्टिर्भवति विनैव चोपादानं कथमुप्तन्ना
For Private and Personal Use Only