________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५६ ) १७ ॥ ननु. यद्येवं तर्हि गुरोरुपदेशमप्यनर्थक ॥ उत्तरं-भवतु ज्ञानकाले नेति को वदेत् तदुक्तम् ॥ एवमेतत्महाबाहो न शास्त्रं ज्ञान कारणम। नानाशब्दमयं शास्त्रमनाम च परंपदम् १२ निर. शेऽप्यंशमारोप्य कृत्स्नेऽशेवेति पृच्छतः । तद्भाषयोत्तरं ते तिः श्रोतर्हितैषिणी ॥ १३ ॥
१८॥ ननु. कायकं वाचकं मानसं च कर्म भवति कर्मानुसारिणी बुद्धि श्च भवति शरीरं वाक्चापि कर्मणो जायते तत एवान्योऽन्याश्यात्कः कस्माज्जायते तन ज्ञायते ॥ उतरं-॥"बीजाटवृक्षस्तरोनीजं पारंपर्येण जायते । इति शंका निवृत्त्यर्थयोगिदृष्टांतकीर्तनम् ।१४। विश्वामित्रादयः पूर्वे परिपक्कसमाधयः । उपादानोपकरणप्रयोजनविवर्जिताः ॥ स्वेच्छया ससृजुः स्वर्ग सर्वभोगोपबंहितम् ॥१५॥रामचंद्रप्रति वशिष्ट उवाच॥चूडालाचिंतयामास देवपुत्रकरूपिणी सुरूपभोगभारेण परीक्षेऽहंशिखिध्वजम् आगतंदर्शयामास ससुराप्सरसं हरिम् इंद्र उवाच ॥ आगत्यविविधाभोगास्त्वयाविबुध सद्मनि ॥ जीवन्मुक्तेन भोक्तव्यास्तेनत्वामहमागतः शिखिध्वज उवाच । अवांछनत्वान्मनसः सर्वत्रानंद वानहम् ॥ किंतुसर्वत्रमेस्वर्गोऽनियतोन कुत्रचित् ॥
For Private and Personal Use Only