________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५४ )
इति यच्छूपते शास्त्रे तन्निराक्रियतेऽधुता । ६ । क्षीयते चा
स्य कर्माणि तस्मिन् दृष्टे परावरे । बहुत्वं तन्निषेधार्थी श्रुत्या गीतं यतः स्फुटम् ॥ ७ ॥
१६ ॥ अत्राद्वैते सनकादीनां स्वयंभवो हंसस्य च संवादं श्रीउद्धवं प्रति श्रीभगवानुवाच - सनकादय ऊचुः - || " गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो कथमन्योन्यसंत्यागो मुमुक्षोरति तितिर्षोः ८ " इति सनकादीनां प्रभोऽयं ॥ “ एवं पृष्टो महादेवः स्वयंभूर्भूतभावनः । ध्यायमानः प्रश्नबजिं नाभ्यपश्चत कर्मधीः ९ तदवसरे भगवंतं इंसमागतं दृष्ट्वा तं चाज्ञात्वा सनकादय ऊचुः को भवानिति इस उवाच ॥ " वस्तुतो यद्यनानात्वमात्मनः प्रश्न ईदृशः । कथं घटते वो विप्रा वक्तुर्वा मेक आश्रयः १० ॥ पचात्मकेषु भूतेषु समानेषु च वस्तुतः | को भवानिति वः प्रश्नो वाचारं भोह्यनर्थकः ॥ ११ ॥
For Private and Personal Use Only