SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५४ ) इति यच्छूपते शास्त्रे तन्निराक्रियतेऽधुता । ६ । क्षीयते चा स्य कर्माणि तस्मिन् दृष्टे परावरे । बहुत्वं तन्निषेधार्थी श्रुत्या गीतं यतः स्फुटम् ॥ ७ ॥ १६ ॥ अत्राद्वैते सनकादीनां स्वयंभवो हंसस्य च संवादं श्रीउद्धवं प्रति श्रीभगवानुवाच - सनकादय ऊचुः - || " गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो कथमन्योन्यसंत्यागो मुमुक्षोरति तितिर्षोः ८ " इति सनकादीनां प्रभोऽयं ॥ “ एवं पृष्टो महादेवः स्वयंभूर्भूतभावनः । ध्यायमानः प्रश्नबजिं नाभ्यपश्चत कर्मधीः ९ तदवसरे भगवंतं इंसमागतं दृष्ट्वा तं चाज्ञात्वा सनकादय ऊचुः को भवानिति इस उवाच ॥ " वस्तुतो यद्यनानात्वमात्मनः प्रश्न ईदृशः । कथं घटते वो विप्रा वक्तुर्वा मेक आश्रयः १० ॥ पचात्मकेषु भूतेषु समानेषु च वस्तुतः | को भवानिति वः प्रश्नो वाचारं भोह्यनर्थकः ॥ ११ ॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy