________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५०) तच्छेदनात् नखिद्यति एवं ज्ञानात्पूर्वं देहोऽहमिति ज्ञात्वा देहदुःखे दुःखी भवति ज्ञानादूर्ध्वं तु स्वा. स्मानं देहात्पृथक्ज्ञात्वा शरीरं च स्वप्ने सुषुप्तौ समाधौ चादृष्ट्वा पश्चात्देहदुःखेनाहं दुःखवानस्मीति ज्ञानी न मन्यते एवं ज्ञानाज्ञानावस्थयोनिनि निश्चयाद्भवति ज्ञाननेदः तत्तु ज्ञानी जानाति यथा गृही दारापुश्योर्मध्येरगं कृत्वा तदुःखेन दुखी भवति संन्यासकाले द्वेषकाले वा दारापुत्रदुखेन दुखी न भवति तद्वदज्ञानकाले जीवो दुःखी भूत्वा ब्रह्मात्मज्ञानकाले तु तदुखे दुखी न भवति ततोपि ज्ञानाज्ञानावस्थयोर्भवति भेद इति ॥
१४ ॥ ननु, ज्ञानिनामपि कर्माणि संति यः कर्मभिस्तेषां स्वल्पयोगेन महगोगेन वा देहयात्रा भवति एवं तेन देहेन कृतं शुभाशुभं तदपि भावीजन्मने अवति " नाभुक्तं क्षीयते कर्म कपकोटिशतैरपि ” इति स्मरणाद्भवति जीवन्मुक्तौ विदेहमोक्षे च संदेहः तन्निवृत्तये॥
For Private and Personal Use Only