SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४६ ) ११ ॥ ननु-ज्ञानवान् भेदमाश्रित्य कथमधिकारिणे ब्रह्मविद्यां दत्वाऽनधिकारिणे न ददाति तत्र भेदे किं कारणं ॥ समाधानं ॥ ईश्वरेच्छैव तत्र कारणं ॥ ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यंत्रारूढानि मायया ॥तेन ज्ञानी निष्ठातो न प्रचलति अधिकारिणेऽनधिकारिणे ब्रह्मविद्यां दत्वाऽदत्वापि ॥ १२॥ ननु ॥ द्वितीयाटै भयं भवति ॥ इति श्रुत्या भयकारणीभूते भेदेऽपि ज्ञानी कथं प्रवर्तते ।। For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy