________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८)
२ ॥ विहितं कर्म तु प्रायश्चित्तं काम्यं नित्यं नैमित्तिकं चेति भेदाच्चतुर्विधं भवति तत्क्रमशः प्रतिपाद्यते, सावधानमनसा शृणुविहितं प्रायश्चित्तं कर्म चासाधारणसाधारणभेदन द्विविधं । तयो मध्ये यदेकपापविनाशकं भवति तदसाधारणमस्ति यथाऽश्वमेधयज्ञो ब्रह्महत्यानाशको नान्यस्येति। साधारणप्रायश्चित्तं तु सर्वपापविनाशकं कर्म भवति यथा गंगास्नानादिकं परमेश्वरनामोच्चारणंचेत्येकम् २ विहितं काम्यकर्म तदेव भवति यत्कामनया कृतं स्यात् यथा स्वर्गकामोऽग्निहोत्रं जुहुयादिति। द्वितीयम् ३ विहितं नित्यकर्म तदेव भवति यत्तु प्रतिदिनं करणीयं यथा स्नानसंध्यादिकं, तदकरणे पापं भवति करणे फलं नास्तीति तृतीयं ४ विहितं नैमित्तिकं कर्म तदेव भवति यत्तु यथाकाले कर्तव्य भवति यथा श्राद्धे ग्रहणादौ कर्म क्रियते तस्यापिकरणे फलं नास्ति अकरणे तु प्रत्यवायो भवति । इति चतुर्थं विहितं कर्म विज्ञातव्यं ।
For Private and Personal Use Only