________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३६ )
२ ॥ यद्यपि सर्वैरज्ञानिभिर्मरणकालेऽहंता ममता च विमुच्यते तथापि येन जीवितावस्थाया महंता ममता च त्यक्ताऽस्ति तेन जीवन्मुक्तिरवाप्यते विदेहमोक्षचापि तेनैव लभ्यतेऽतो हृदये वासनानां यत्रिवासः स एव बंध उच्यते वासनानामभावः स एव मोक्षः ॥ इति । बंध मोक्षयोर्भेदोज्ञानिभिरुक्तः ॥
३ ॥ तत्र प्रमाणं ॥ " न मोक्षो नभसः पृष्टे न पाताले न भूतले । सकलाऽऽशापरित्यागो मोक्षः प्रोक्तो मनीषिभिः ॥ १॥ न तथैदुःसुखयति कंठलग्नोऽपि राघव । नैराश्यं सुखयत्यंतर्यथा सकल शीतलम् " ॥ २॥ सैव सर्ववासनानां त्यागो ब्रह्मज्ञानादेव भवति ततो जीवन्मुक्तः सन्विदेहमुक्तोऽपि भवति "ज्ञानादेव तु कैवल्यमिति” श्रुतिरपि तत्र प्रमाणमस्ति ४ ॥ ननु जीवन्मुक्तौ विदेदमुक्तौ च को विशेषोऽस्ति ॥ समाधानं - आत्माऽऽश्रिता याऽविद्या तस्याः शक्तो द्वे भवतः तयोरेकाऽऽवरणरूपा-विक्षेपरूपाऽपरा. सा विक्षेपरूपापि द्विविधास्ति देह पुत्रादिषु रागद्वेषरूपा संसारप्रतीतिहेतुभूता च एवमज्ञानावरणे.
.
For Private and Personal Use Only