________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३४ ) इति समाधानं श्रुत्वा द्वाभ्यां राजपुत्राभ्यां प्रणाम कृत्वा देवरूपेण चात्मानं दर्शयित्वा दृष्टयगोचरोऽभवदिति ॥ हरिः ॐ तत्सद्ब्रह्मणे नमः ॥ इति एक विंशतिकमले यक्ष राजपुत्रसंवादं समाप्तम् ॥ १॥ अथ द्वाविंशति कमले जीवन्मुक्त विदेह
मुक्तयोर्वर्णनम् ७ ॥ श्लोकः-देहेंद्रियेष्वहंभाव इदं भावस्तदन्यके। यस्य नो भवतः क्वापि सजीवन्मुक्त उच्यते ॥ “तमेतमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणाया वित्तैषणाया लोकेषणायाश्च विहायाथ भिक्षाचर्य चरंति"॥ इति श्रुतेश्च-यस्य पुरुषस्यैषणा त्रयं विनष्टं भवति स एव पुरुषोऽस्मिनेव शरीरे ब्रह्मानंदमनुभूय लोके जीवन्मुक्तो भूत्वा प्रारब्धं भुक्त्वा विदेह मोक्षं प्राप्य च " न स पुनरावर्तते" तस्माद्यद्देहे पुत्रादौ स्वात्मभावं ममत्वं च भवति तदेव सर्ववासनानां कारणंसत् जन्मनो हेतुरेव भवति ॥
For Private and Personal Use Only