SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३२ ) अन्यथा घोरसंसारदुःखहेतू जनस्य तौ वर्णयेत्ल कथं विद्वान्महाकारुणिको मुनिः ॥४॥ ४॥ भो यक्ष यदि कृष्णस्य कामाधीनत्वं वदसि तर्हि कालोहि कृष्णस्य पुत्रोऽस्तीति श्रुत्वापि कृष्णः कामाधीन इति कथं जल्पसि विलज्जसे कथं न भो यदि दुराग्रहेण कथानां तात्पर्य कामादौ विजानासि मूढानांमोक्षार्थे न मन्यसे तदा विचार कुरु ये लोकेऽल्पमानिनः संति यदि तेऽपि स्वकीयमानरक्षार्थ निषिद्धाचरणं न कुर्वन्ति तदा ईश्वरमानिनां कथं कामे प्रवृत्तिस्स्यात्तथा वाल्मीकव्यासा. दिमुनीनां चांडालत्वादे निंदा कर्मणि ग्रंथमध्ये ध्यानाबस्थानां श्रीविश्वस्वामिनामपि स्पष्टदराचार कथनरूपे कथं प्रवृत्तिश्च स्यात्तदुक्तं ॥ कृतना निंदकाचेव पिशनाः क्रोधिनश्च ये। चत्वारः कर्म चां. डालाः पंचमो जातितः स्मृतः ॥ तस्माद्भो यक्ष ब्रह्मरूपे भवनाशके श्रीकृष्णे भक्तिं कृत्वामुक्तो भवेति मे निश्चलामतिः श्रीकृष्णेऽस्ति त्वमपि तादृशो भव॥ ५॥ भो राजपुत्र ॥ अस्मिन्संसारे ज्ञानिनां कानि मित्राणि सन्ति पामराणां च-कानि संति, कानि न संति, तब्रूहि ॥ राजकुमार उवाच “ अयं निजः परो वेति गणना लघुचेतसां उदारचरितानां तु वसुधैव कुटुंबकमित्यलं प्रश्नोत्तराणि. For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy