________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३० )
नतु वस्तुतः - शुद्धसात्विकानां ज्ञानध्याननि
रतानां कामातुरता मनसापि संभावयितुं योग्यमस्ति तत्र भागवतस्य वाक्यं प्रमाणरूपं शृणु ॥
३ ॥ मुनिर्विवक्षुर्भगवद्गुणानां सखापिते भारतमाह कृष्णः ॥ यस्मिन्नृणां ग्राम्यकथानुवादैर्मतिर्गहीतानुहरेः कथायां ॥ १ ॥ कामिनो वर्णयन्कामं लोभं लुब्धस्य वर्णयन् ॥ नरः किं फलमाप्नोति कूपें धमिव पातयन् ॥ २ ॥ लोकचित्ताऽवताराय वर्णयि
स्वाऽथ तेन तौ । इतिहासैः पवित्रार्थैः पुनः तावेव
निंदितौ ॥ ३ ॥
For Private and Personal Use Only