________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १६ )
७ ॥ कश्चित्तु नवीन नैयायिक एवं वदति, आत्मानो व्यापका नवै जवंति किंतु शरीरमात्रा एवात्मानः संति । तदपि न संजवति न्यूनाधिकशरीरेषु लघुदीर्घपरिणामित्वेन विकारित्वात् घटवनाशवत्वाच्चा यदि च शरीरमात्रमेव ब्रह्म भवति ह्रस्वं वृद्धिं च नानोतीति स्वीकारे केन शरीरेण तुल्यं जवति न्यूना - धिकशरीरे ब्रह्मणः कीदृशी गतिर्भवति तदुत्तरे नैयायिकस्य विना मूकनांव द्वितीया गतिरेव न दृश्यते । ॥ इति न्यायमतस्य तृतीयकमलं समाप्तं ॥
॥ ॥ अथ चतुर्थकमले मीमांसकमतमंडनं खंडनं च प्रतिपाद्यते ॥ ॥
१ ॥ अस्य मीमांसकस्य मते कर्म द्विविधं भवति, एकं निषिद्धं द्वितीयं विहितं चेति । १तदेव निषिद्धं कर्म यद्वे देन पुरुषस्य निवृत्यर्थं प्रतिपादितं यथा 'समूलो ह वै शुष्यति योऽनृतं संभाषते । यथा वा 'नव्यादसदप्रियम् इति श्रुतिस्मृतिप्रमाणादसत्संज्ञापणस्य कर्मणः निषिद्धत्वमिति ॥
For Private and Personal Use Only