________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४) हृदयं तस्य स्थानमस्ति सच्चिदानंदात्मा तस्य स्वरूपमस्ति "|अणोरणीयान्महतो महीयानात्माऽअस्प जंतो निहितो गुहायामिति ॥” श्रुतेश्च ॥
३॥ प्रश्न-यदतिविस्तीर्णं तदेवातिसूक्ष्मं च कथं भवति सच्चिदानंदस्य कोऽर्थः कीहक हृदयं भवति ॥ समाधानं आखिलब्रह्मांडस्याधिष्ठानत्वादतिवि स्तीर्णमस्ति मनोवागादींद्रियाणामगोचरत्वादतिसूक्ष्मं च भवति नाशरहितत्वादजडत्वात्सुखरूपत्वासच्चिदानंदस्वरूपं बह्मैवात्मा भवति सर्वेन्द्रियबुझ्यादेरंतरत्वान्मनो बुद्धींद्रियाणां साक्षीत्वानद्ब्रह्मैवात्मास्ति. “ तत्त्वमसीति " श्रुतेश्च तस्योपाधिरेव हृदयं भवति ॥
४ प्रश्नः ब्रह्मप्राप्तेः स्थानं किमस्ति कथं मया प्राप्यते तल्लाभाकिं फलं भवति ॥ समाधानं ॥ हृदयं तत्प्राप्तेः स्थानं भवति चित्तैकाग्रता तत्माते मुख्यसाधनं तल्लामासंसारस्यात्यंताभावो भवति ततः पुनगेभेवासं भलभते-" न स पुनरावतेते न स पुनरावर्तते” इति प्रमाणात् ॥ .
५॥प्रश्नः-का बुद्धिः एकाग्रता च कीदृशी जन्म चकीहरभवति-समाधानं आवरणविशिष्टा चिति. रेव बुधिरस्ति
For Private and Personal Use Only