SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६) ४॥तापस्युवाच ॥ कहोलपुत्रमष्टावक्र प्रति राज्ञां मुनीनां च सभायां भो मुने यत्त्वयोक्तं तत्तथैव योग्य. मेवोक्तं. तथापि तत्पदमज्ञातमस्ति तस्य ज्ञातुरभावात् ॥ एवमुकापुनश्चतत्पदं ज्ञात्वा मुमुक्षवो जीवन्मुक्ता भवंतीत्युक्तमित्येतद्वाक्यं युगलंपरस्यरंविरूद्धंभवतीति न पश्यसि किम् ।। ५ यदि च तत्पदं सर्वशः न वेयं भवेत्तर्हि ख. पुष्पवन्नास्तीति वक्तव्यं न चाहमपि तद्वस्तुविजानामीति च वक्तुं योग्यं भवति यदितत्पदं जगतः कारणमस्ति मया ज्ञायते च तदंतःसंसारं प्रतिबिंबति तान् प्रतिबिंबान्दष्ट्वापि तत्पदमवेयं भवतीति कथं वदसि दर्पणमदृष्ट्वा तद्गतप्रतिबिंवानां दृष्टु कोऽपि शनोतीति त्वयैव वक्तव्यं तदैवं तापसीवाक्यं श्रुत्वाऽष्टावक्र उवाच-भो देवि तव वाक्यानां प्रत्युत्तरं दातुं न शक्नोमि ततस्त्वमेव मांशाधि तवाहं शिष्योऽस्मि योग्यं मह्यंशिष्यायोपदेशं देहि ॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy