________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६४) ॥ यत्पूर्व दृष्टं तनु तत्कालं दूरगतमधुनाऽन्येदव ।।
१४ ॥ तदुक्तं वासिष्ठेहे देवि किमिदं नाम, दिनभेकं मृतस्यमे । गतमद्य व्यतीतानि, वयोवर्षाणि सप्ततिः ।। स्मराम्यनेककार्याणि, स्मरामि च पितामहम् ।
स्मरामि बाल्ययौवनं, भित्रं बंधुं परिच्छदम् ।। देव्युवाच-वस्तुतस्तु न जातोसि, न मृतोति कदाचन।
यथा स्वप्ने मुहुर्तीते, संवत्सरशतभ्रमः ॥
१५॥ ननु स्वप्नपदार्थानां सद्योजातानां मायाकार्यत्वाद्भवतु मिथ्यात्वं तथापि जाग्रत्पदार्थानांतु स्वस्वकारणेभ्यो जातानां सत्यत्वमेव न तु मिथ्यात्वं सिध्यतिश्रुतिरपि॥ तस्माद्वा एतस्मादात्मन आकाशः संभूत आकाशाद्वायुः॥इत्यादिना स्वकारणात्कार्यस्यो. पनि दर्शयति न तु पदार्थानामविद्याजन्यत्वमब्रवीत,
For Private and Personal Use Only