SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६४) ॥ यत्पूर्व दृष्टं तनु तत्कालं दूरगतमधुनाऽन्येदव ।। १४ ॥ तदुक्तं वासिष्ठेहे देवि किमिदं नाम, दिनभेकं मृतस्यमे । गतमद्य व्यतीतानि, वयोवर्षाणि सप्ततिः ।। स्मराम्यनेककार्याणि, स्मरामि च पितामहम् । स्मरामि बाल्ययौवनं, भित्रं बंधुं परिच्छदम् ।। देव्युवाच-वस्तुतस्तु न जातोसि, न मृतोति कदाचन। यथा स्वप्ने मुहुर्तीते, संवत्सरशतभ्रमः ॥ १५॥ ननु स्वप्नपदार्थानां सद्योजातानां मायाकार्यत्वाद्भवतु मिथ्यात्वं तथापि जाग्रत्पदार्थानांतु स्वस्वकारणेभ्यो जातानां सत्यत्वमेव न तु मिथ्यात्वं सिध्यतिश्रुतिरपि॥ तस्माद्वा एतस्मादात्मन आकाशः संभूत आकाशाद्वायुः॥इत्यादिना स्वकारणात्कार्यस्यो. पनि दर्शयति न तु पदार्थानामविद्याजन्यत्वमब्रवीत, For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy