SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir केवलाऽविद्याजन्यत्वादेव जाग्रतो व्यवहारकत्वं निद्रादोषसहरुद्वा प्रमाणदोषसहकृद्वाऽविद्याजन्यत्वास्वप्नस्य रज्जुसदेश्च प्रातिभासकसत्ताकत्वं भवति तस्मात्सदोषनिर्दोषाविद्याजन्यत्वादेव तयोर्भेद एव भवति नत्वभेद इति. सिद्धांते तु जाग्रत्पदार्थाः स्वप्ने न प्रतीयंते स्वप्नपदार्थाअपि जाग्रति नैव प्रतीयंते तत एव द्वौ पदार्थों समौ द्वेऽवस्थे च समाने भवतः तयोस्तु न किंचिद्भेदः ॥ १३ ॥ ननु जाग्रति पदार्था ये संति ते प्रतिदिनमनुभूयंते स्वप्नपदार्थास्तु न तथाप्रतिस्वप्नेऽनुभूयंते तस्मात्तयोर्जाग्रत्स्वप्नयोः कथं समानताऽस्तीतिचेत्तत्र. ॥समाधानं-जाग्रत्पदार्थाः प्रतिदिवसे दश्यते तदनुचितं यथा सद्योजातस्वप्नपदार्थेषु स्वप्नकाले प्रत्यभिज्ञाज्ञानविषयताऽविद्यया भवति तथा जाग्रत्यप्यविद्याबलादेव प्रत्यभिज्ञाज्ञानविषयता भवत्यत एव जना जानंति ये बाल्ये पितादयो दृष्टाअभवन्तेऽद्यावधि दृश्यते न चैवमस्ति यथा या गंगा बाल्ये दृष्टा सैवेयमधुनापि मया दृश्यते येयं दीपशिखा सायं. काले दृष्टा सैवेयं राज्यंते मया दृश्यते तत्तु माया माहात्म्यमेव ॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy