________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(98) यदिप्रत्यभिज्ञाज्ञानविषया न भवेयुः तर्हि प्रत्येक
स्वप्ने सर्वैः सर्वे प्रष्टव्या भवेयुः को भवान् कोऽहंवा कस्पद ग्रहं यथाऽनिरुद्धेनोषां प्रति अर्जुनेन चोलोपीं प्रति पृष्टं यतश्चनैव कोऽपि कस्मादपि पृच्छति तस्मात्स्वप्ने सर्वेऽविद्यया प्रत्यभिज्ञाज्ञानविषया भवंति पुत्रपौत्रयोर्मध्ये कार्यता पितापितामहादयश्च ये संति तेषु कारणता स्वास्मंश्च कार्यता कारणता चेत्याद्या अविद्याबलेन प्रथक्प्रथक्तया प्रतीयते तद्वज्जाप्रत्यपि तत्क्षणोत्पन्ने जगतिस्वप्नवद्भेदाः प्रतीते ततः सर्वेपि भेदा मिथ्या एवेति निश्चयं कृत्वात्मनि तिष्ठ यथाssदर्श प्रतिबिंबिता: पदार्थ मिपा एत्र भवन्ति तथैव स्वाऽऽत्मनिमिय्याः पदार्थाः प्रतिबिंबंति प्रतीयते च तस्मात् सर्वेमिथ्या एव भवतीति विजानीहि ॥
९ ॥ ननु ये ये व्यवहार योग्यपदार्था नरैर्दृश्यते तेषां प्रतिबिंबानि दर्पणे संति
For Private and Personal Use Only