________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३६) अतः शंकेव न संभवति सर्वत्र व्यवहार प्राति. भासके वा साक्षीदृष्टा साक्षी चैत्राविष्ठानं तत एव शंका समाधानं च न संभवति ॥ हरि ॐ तत् सत् ॥
॥ इति पंचदशं कमलं समाप्तम् ॥
*१॥ अथ षोडश कमले स्वप्न संबंधिप्रश्नोत्तराणि
प्रतिपाद्यते ||
संविदो हृदयं स्वप्ने यथा भाति जगनया । यामात्मैव तथैवाऽत्र सर्गादिः प्रतिभासते ॥ ॥ ननु यदुक्तं जाग्रत्स्वप्नयो दो नास्तीति तत्कथं संभवति भिन्नसत्ताकत्वात् ॥ किंच जाग्रदवस्थायां ये ज्ञातपदार्थाः संति तेषामेव स्वप्ने स्मृतिर्भवति. नत्वज्ञातपदार्थानामिति ततश्च सत्यपदार्थानां यास्वप्ने रमृतिर्भवति सापि तादृशी सत्या एव भवति न तु मिथ्या तदृष्टांतेन जाग्रत्पदार्थ नो मिथ्या यथार्थस्मृतिज्ञानविषयत्वादिति चेत्तत्र ॥
For Private and Personal Use Only