________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्थाधारस्य सच्छन्दवाच्यस्याज्ञाननाशकत्वं नास्ति तत एव कल्पितेन ब्राह्मगेन सहाऽस्मीति पदस्य व्याप्तिर्भवति नित्योऽहं विभुरस्मि परमानंदोऽस्मि विमुक्तो. स्मीत्यत्र नित्यत्वस्य परमानंदत्वस्य विमुक्तस्वस्य च विशेषपदवाच्यताऽस्ति तस्य विशेषज्ञानस्य भ्रम. नाशकत्वादेवाधिष्ठानपदवाच्यता भवति ॥
१५ ॥ ननु दृष्टांतेयथेयमिति सामान्यं आधारपदवाच्यं रज्जुरिति विशेषमधिष्ठामपदवाच्यं भवति ताभ्यां द्वाभ्यां सामान्य विशेषपदवाच्याभ्यामाधारा धिष्ठानाभ्यां तृतीयो भिन्न एव दृष्टा सर्दश्यते न तथा दाष्टीतके आधारा विष्ठप्नाभ्यां भिन्नः कश्चितद्रष्टा केनापि श्यते तत् द्रष्टा तु दाष्टोतकेऽपि. वक्तव्य इति चेत्तत्रोत्तरं
१६ ॥ श्रीगुरुरुवाच-यत्र जडाधिष्ठानं भवति तत्र द्रष्टा भिन्न एव भवति यत्र तु स्वप्नवचेतनमधिष्ठानं भवति तत्र तु स एव द्रष्टा न तु ततोऽन्यद्रष्टा भवतीति सिद्धांतः सिद्धांते तु तव शंकाऽपि न संभवति यतः स्वप्ने रज्जुसादौ वा सर्वमेवहि कल्पितं भवति साक्ष्याश्रिताऽविद्यैव तमसा विषयाकारेण सत्वगुणेन ज्ञानाकारेण च परिणमते
For Private and Personal Use Only