SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२८) ततो भिन्नाधिष्ठानमेव भवति रज्जुज्ञानेन सर्पज्ञानस्य निवृत्तिश्च केनापि प्रकारेण न संभवति भिन्नाधिष्ठानत्वात्" १०॥ समाधानं-यदा मंदांधकारऽतःकरणस्य वृत्तित्रद्वारा रज्जु समानाकारा भवति तदा इदमाकारांतःकरणवृत्यविच्छिन्नचेतनस्थाऽविद्या तमोगुणेन सर्पाकारेण परिणमते सत्वगुणेन सर्पस्य ज्ञानाकारण च परिशमतेऽतः सर्पस्य ज्ञानरय वाविद्योपादानकारणं चेतनस्याधिष्ठानत्वात् विवर्तोपादानकारणत्वं तथा सति रज्जुप्रदेशे रज्वविच्छिन्नचेतनमेव वृत्यविच्छिन्नचेतनं सर्पसर्पज्ञानयोरधिष्ठानमेव तस्माद्रज्जुज्ञानेन सर्पस्य सर्पज्ञानस्य च निवृत्तिर्भवत्येव रज्जुदेशे वृस्यवच्छिन्नचेतनस्य सर्पसर्पज्ञानयोंईयोरप्यधिठानत्वात् ॥ ११॥ यत्र चैकस्यां रज्वां दशपुरुषाणां सपोऽयं दंडोऽयं, मालेयं, भूरेखेयमीयं जलधारा का प्रथक् प्रथक् ज्ञानं भवति किंवा सर्वेषां सर्पज्ञानं भवेत्तत्र यस्य रज्जुज्ञानं भवति तदा तस्यैव मिथ्या सर्पस्य निवृत्तिर्भवति, न तु सर्वेषां भ्रांतिनश्यति । For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy