________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२६) ८॥किंच याज्ञानेनात्यंता निवृत्तिः साप्यत्रास्ति शृणु. यदा' रज्जुप्रत्यक्षज्ञानं भवति तदांतःकरणस्य वृत्तिर्नेत्रद्वारा निर्गत्य रज्वाकारा भवति तदा रज्वविच्छिन्नं वृत्यविच्छिन्नं चेतनमेकमेव भवति रज्जुश्च वृत्तिश्च के उपाधी एकत्र स्थि. तत्वात्तस्मायदेव रज्वविच्छिन्दस्य ज्ञानं तदेव वृत्यविच्छिन्नस्य ज्ञानं भवति तेन सर्पज्ञानस्यापि निवृत्तिर्भवति इयमेवात्यंता निवृनिरस्ति ।
९॥ ननु यदुक्तं यत्रोपाधी हे रज्जुर्वृत्निश्च यदा एकस्थाने भवति तदातदुपहितमेकं भवति तन्न संभवति यतो ज्ञानं प्रमाताऽऽश्रितं साक्ष्या श्रितं वा भवति न तु बहिः रज्जुचेतनाश्रितं ज्ञानं संभावयितुमपिशक्यं तथा: वृत्वविच्छिन्नचैतन्यं कल्पितसर्पस्याधिष्टानमपि न संभावयितुं शक्यते यदि वृत्यविच्छिन्नचेतनमधिष्ठानं भवेत्तदांतः सर्पस्य भानं कथं न भवति कथं च बहिर्भानं भवति
For Private and Personal Use Only