SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भ्रमस्य मस्तीति ॥ (१४) सर्पोऽस्तीति सर्पस्य स्मृतिज्ञानं द्वितीयज्ञानं एतेषां मते सर्वत्र द्वे ज्ञानस्तः भ्रमज्ञानं तु नास्त्येव तथापि प्रमातरि भयदोषं तिमिरदोषच प्रमाणे तद्वशात्पुरुषस्यायं विवेको न भवति मम द्वे ज्ञाने जाते द्विज्ञानयोरविवेक एव सांख्यप्रभाकरयोर्मते सर्प भ्रमो भवपि तस्य सर्पस्यज्ञानं कथनंच साऽख्यातीत्याहुः मे ज्ञाने जातियद्विवेकस्तदेवज्ञानं तेन ज्ञानेन सर्पनिवृत्तिर्भवतीतीयमेवाख्यातिवादिनोमत Acharya Shri Kailassagarsuri Gyanmandir ६॥ तेषां मतमपि विवेकाभावादेव समीचीनं तदेवं न संभवति अत्र भ्रमस्थले यदि सर्पस्य स्मृतिर्भवे - तर्हि सर्पस्य स्मृतिज्ञानाद्भयं पलायनं च कथं संभव - ति न च सर्पस्मरणमात्रेण कोऽपि पलायते जयं चानोति तस्मादीयमख्यातिरपि न संभवति किं च यदा रज्जुज्ञानं भवति तदाऽयं वदति मेऽस्यां रज्वामत्यंतासतः सर्पस्य प्रतीतिः संजाता न च कोऽपि बदति मे सर्पस्य स्मृतिरनूत् ॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy