SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२) वल्मीकेस्थितस्य सर्पस्यान्यत्र नामरज्जुदेशेऽत्रापरोक्षण भान कथनंच भवति साऽन्यथाख्यातिर्भवति तदेवार्थाध्यासो ज्ञानाध्यासश्चेति वदंतीयमेकान्यथाख्यातिरिति तन्मतमनादरणीयमस्ति यदि सदोषान्नेत्रंद्रियात्दूरस्थितस्य सर्पस्य भानं भवेत्तर्हि मध्यस्थानां भानं कथं न भवति यतश्च मध्यस्थानां भानं न भवति तस्मात्तेषां कथनमुन्मत्कथनवत्याज्यं ॥ ४॥चिंतामणिग्रंथम्य कर्ता चिंतामणिकारस्तु नवीन नैयायिकस्तस्य तु मते सदोषनेत्राद्रजोरेवान्यथा नाम सर्पाकारेण भान कथनंच सान्यथा ख्यातिभवति सोऽयं ज्ञानाध्यासोपि कथ्यते. तस्य मतमप्यसमी. चीनमस्ति यतो ज्ञेयं रज्जुर्ज्ञानं सर्पस्य तत्कथं संभवति यथाज्ञेयं मनुष्यस्तत्र ज्ञानं तु हस्तिनइति वद संभवमस्यापि नवीनस्य मतमिति ॥ ५॥अख्याति वादिनो ये सांख्यिनो मीमांसकाश्च प्रभाकरमतानुयायिनस्ते वेवं वदंति तथाहि, यत्र रज्यां सर्पज्ञानं भवति तत्रायं सर्प इति भानं भवति तत्रेयं रनोरेव सामान्यज्ञानमेकं ॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy