SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir C वेदा ॥२७| मुषको धान्यहारी स्याद्यानमुष्टः फलं कपिः । जलं प्लवः पयः काको गृहकारी घुपस्करम् ॥ ७४४ ॥ मधु दंशः पलं गृध्रो गां गोधाऽग्नि वकस्तथा । श्वित्री वस्त्रं वा रसं तु चारी लवणहारकः ॥ ७४५ ॥ अथ देहाशुचित्वे. मिता०- शिराः शतानि सप्तैव नव स्नायुशतानि च । धमनीनां शते द्वे च पञ्च पेशीशतानि च ॥ ७४६ ॥ एकत्रिंशल्लक्षणानि तथा नवशतानि च । षट्पञ्चाशच्च जानीयात शिरा धमनिसंयुताः ॥ ७४७ ॥ सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढा पापानि कुर्वते ॥ ७४८ ॥ विष्णुपु०-मांसामुक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतो । देहे चेत्पीतिमान्मूढो भविता नरकेऽपि सः ॥ ७४९ ।। शवस्मृ०-शरीरं धर्मसर्वस्वं रक्षणीयं प्रयत्नतः । शरीराच्छ्वते धर्मः पर्वतात्सलिलं यथा ।। ७५० ॥ अथ दन्तधावने. प्रतिपदर्शषष्ठीषु मध्यान्ते नवमीतिथौ । सङ्क्रान्तिदिवसे प्राप्ते न कुर्याइन्तधावनम् ॥ ७५१ ।। उपवासे तथा श्राद्धे न कुर्यादन्तपावनम् । दन्तानां काष्टसंयोगो हन्ति सप्तकुलानि वै ॥ ७५२ ॥ विष्णुभक्तिचन्द्र०-उपवासे तथा श्राद्धे न कुर्यादन्तधावनम् । दन्तानां काष्टसंयोगो हन्ति सप्त कुलानि वै ।। ७५३ ॥ प्रतिपदर्शषष्ठीषु नवम्यां दन्तधावनम् । पर्णैरन्यत्र काष्टैस्तु जिहोल्लेखः सदैव हि ॥ ७५४ ॥ अलामे दन्तकाष्टानां निषिद्धायां तथा तिथौ । अपां द्वादशगण्डुर्विदध्यादन्तधावनम् ॥ ७५५ ॥ ONUARCREDUCEDUCE96 ४॥२७॥ For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy