SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वेदा हुश. ॥१९॥ मनु०मिता www.kobatirth.org इतिहा० - न स कश्चिदुपायोऽस्ति देवो वा मानुषोऽपि वा । येन मृत्युवशं प्राप्तो जन्तुः पुनरिहाव्रजेत् ।। ५१५ ।। बालांच यौवनस्थां वृद्धान्गर्भगतानपि । सर्वानाविशते मृत्युरेवंभूतमिदं जगत् ।। ५१६ ।। नायमत्यन्तसंवासः कस्यचित्केनचित्सह । अपि स्वेम शरीरेण किमुतान्येन केनचित् ।। ५१७ ।। पण्डिते चैव मूर्खे च बलवत्यथ दुर्बले । ईश्वरे च दरिद्रे च मृत्योः सर्वत्र तुल्यता ।। ५१८ ।। यथाहि पथिकः कश्चिच्छायामाश्रित्य विश्रमेत् । विश्रम्य च पुनर्गच्छेत्तद्भूतसमागमः ॥ ५१९ ॥ समागमाः सापगमाः सर्वमुत्पादि भङ्गरम् । कायः संनिहितापायः सम्पदः पदमापदाम् ।। ५२० ॥ भाग - गृहेषु कूटधर्मेषु दुःखतन्त्रेषु तन्द्रितः । कुर्वन्दुःखमतीकारं सुखं तन्मन्यते गृही ॥ ५२१ ॥ पुत्रदारधनार्थधीन परं विन्दते मूढः । • भ्राम्यन्संस्कारवर्त्मसु ।। ५२२ ।। केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः । याति जीवोऽन्धतामिश्रं चरमं तमसः पदम् ।। ५२३ ॥ पञ्चसूना गृहस्थस्य चुली पेषण्युपस्करः । कुण्डनी चैव कुम्भश्च बध्यते यास्तु पाहयन् ।। ५२४ ।। गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः । अपत्यस्यैव वाऽपत्यां तदाऽरण्यं समाश्रयेत् ।। ५२५ ।। चान्द्रायणैर्नयेत्कालं कृच्छ्रेर्वा वर्तयेत्सदा । पक्षे गते वाप्यश्नीयान्मासे वाऽहनि वा गते ।। ५२६ ॥ त्यक्त्वा सङ्गमपारपर्वतगुहागर्भे रहस्स्थीयतां रे रे चित्त ! कुटुम्बपालनविधौ को वाधिकारस्तव । यस्यैताः पुरतः प्रसारितदृशः प्राणप्रियाः पश्यतो नीयन्ते यमकिङ्करैः करतलादाच्छिय पुत्रादयः ॥ ५२७ ॥ विष्णुपु०—यस्तु संत्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राट् चापि मैत्रेय ! स ननः पापकृन्नरः ।। ५२८ ।। भाग० Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ॥१९॥
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy