________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
भाग
SHRUGAR
मनु०विष्णु०
ixRECRUCCCCHECORNO
यशो यशस्विनां शुभ्रं श्लाघा ये गुणिनां गुणाः । लोभः स्वल्पोपि तान्हन्ति श्वित्रो रूपमिवेप्सितम् ॥ २२४ ॥ असन्तुष्टस्य विमस्य तेजो विद्या तपो यशः । सवन्तीन्द्रियलौल्येन ज्ञानं चैवावीर्यते ॥ २२५ ।। भिद्यन्ते भ्रातरो दाराः पितरः मुहृदस्तथा । एकयाऽर्थेच्छया स्निग्धाः सद्यः सर्वेरयकृताम् (१) ॥ २२६ ॥ अर्थेनाल्पीयसा ह्येते संरब्धा दीर्धमन्यवः । त्यजन्त्यमन्वृथा नन्ति सहसोत्सृज्य सौहृदम् ॥ २२७ ॥ सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम् । कुतस्तत्कामलोभेन धावतोऽर्थेहया दिशः ॥ २२८ ॥ प्रायेणार्थः कदर्याणां न सुखाय कदाचन । इह चात्मनस्तापाय मृतस्य नरकाय वै ।। २२९ ।। यदा भावेन भवति सर्वभावेषु नि:स्पृहः । तदा सुखमवाप्नोति प्रेत्य वेह च शाश्वतम् ॥ २३०॥ यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् । तावन्तोऽस्य निखान्यन्ते हृदये शोकशङ्कचः ।। २३१ ।। यद्यदगृहे तन्मनसि यत्र तत्रावतिष्ठति । माशदाहोपकरणं कुतस्तत्रैव तिष्ठति (2) ॥ २३२ ॥ यद्यत्मीतिकरं पुंसो वस्तु मैत्रेय ! जायते । तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ॥ ३३ ॥ कलत्रपुत्रभृत्यादिगृहक्षेत्रधनादिभिः क्रियते न तथा भूरि सुखं पुंसो यथासुखम् ।। २३४ ।।
राज्ञोऽप्यहिंसायाम् ॥ पुण्यात्षड्भागमादत्ते न्यायेन परिपालयन् । सर्वदानाधिकं यस्मात्मजानां परिपालनम् ॥ २३५ ॥ अरक्ष्यमाणाः कुर्वन्ति यत्किश्चिकिल्मिषं प्रजाः । तस्मान्नरपतेर? यस्माद्गृणात्यप्तौ करम् ॥ २३६ अधर्मदण्डनं स्वर्गकीर्तिलोकविनाशनम् । सम्यक्त्वदण्डनं राज्ञा स्त्र'कीर्तिजयावहम् ॥ २३७ ॥
CAUSES
मिता०
For Private and Personal Use Only