________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वेदा-18
5696555555Uk
पश्च पश्चनृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ६२॥ हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सर्व भूम्यनृते हन्ति मा स्म भूहनृतं वदी ॥ ६३ ॥
शूद्रविक्षत्रियविप्राणां यत्रोक्तेऽर्थे भवेद्वधः । तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥ ६४ ॥ पद्मपुराणे-वक्ता परुषवाक्यानां मन्तव्यो नरकागतः । सन्देहो न विशां श्रेष्ठ ! पुनर्यास्यति दुर्गतिम् ॥६५॥
अथ निन्दायाम्. आदित्यपुराणे-न पापं पापिनां ब्रूयात् तथा पापमपापिनाम् । सत्येन तुल्यदोषी स्यादसत्येन द्विदोषभाक् ॥ ६६ ॥ मनु०-गुरोर्यत्र परीवादो निन्दा चापि प्रवर्तते । कौँ तत्र पिधातव्यो गन्तव्यं च ततोऽन्यतः ॥ ६७ ॥
परिवादात्खरो भवति श्वा वै भवति निन्दकः । परभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥ ६८॥ मिता०-स्वगुरूणामधिक्षेपः साधुनिन्दा सुहृत्क्रुधः । ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम् ॥ ६९ ॥ इति०-पिशुनो यश्च लोकानां रन्ध्रान्वेषणतत्परः । उद्वेगजननः क्रूरः संविद्याद् ब्रह्मघातकम् ॥ ७० ॥
द्विषामपि च दोषान् ये न वदन्ति कदाचन । कीर्त्तयन्ति गुणांश्चैव ते नराः स्वर्गगामिनः ॥ ७१ ॥ ये चाभ्यासवशाद्वक्तुं न जानन्ति वचोऽप्रियम् । प्रियवाक्यैकविज्ञानास्ते नराः स्वर्गगामिनः ॥ ७२ ॥ असत्येष्वपि सत्या ये ऋजवोऽनार्जवेष्वपि । रिपुष्वपि हिता ये च ते नराः स्वर्गगामिनः ॥ ७३ ॥ आक्रोशन्तं स्तुवन्तं च तुल्यं पश्यन्ति ये नराः । शान्तात्मानो जितात्मानस्ते नराः स्वर्गगामिनः॥ ७४ ॥
For Private and Personal Use Only