________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१०२
पा०४॥
मृकणिभ्यामीचिः ॥ ७० ॥ मरीचिः। कपीचिः ॥ ७॥ श्वयतेश्चित् ।। ७१ ॥ श्वयीचिः ॥७१ ॥ वेञो डिच्च ॥ ७२ ॥ वीचिः ॥ ७२ ॥ ऋहनिभ्यामूषन् ॥ ७३ ॥ अरूषः । हेनूषः ।। ७३ ॥ पुरः कुषन् ॥ ७४ । पुरुषः । पूरुषः ॥ ७४ ॥ पुनहिकलिभ्य उषच् ॥७५॥परुषः।नहुषः। कलुषम् ॥७५॥ पीयेरूषन् ॥ ७६ ॥ पीयूषम् । पेयूषः ॥ ७६ ॥ मस्जेर्नुम् च ॥ ७७ ॥ मञ्जूषा ॥ ७७
( ७० ) म्रियतेऽसौ मरीचिः । दीपतिर्महर्षिा । कति शब्दयतीति कोचिः । पत्रादियुक्ता शाखा शबदो वा ॥ .
(०१ ) श्वयति गच्छति वर्धते वा स श्वयोचिः । व्याधिर्वा ॥ ( २ ) वति तन्तून सन्तनातीति वोचिः। डिवाटिलोपः । तरङ्गोवा।।
(७३ ) ऋच्छति गच्छतोति,अरूषः । सूर्योवा।हन्तीति हनूषो दस्युः। . ( ४ ) पुरत्यग्नं गच्छतीति पुरुषः पुमान् । अन्येषामपि दृश्यत इति दोघे पुरुषो वा ॥
(०५ ) पिपीति परुषम् । निष्टुरं वचो वा । नाति बध्नातोति नहुषः । राजर्षि: सर्पविशेषो वा । कलते शब्दयतोति कलुषम् । पापम् ॥
(०६ ) पीयति पीयते वा तत पीयूषम् । पेयूषः । नतनं पयोऽमृतं वा । सप्तरात्रप्रसूतायाः क्षीरम् । बहुलवचनात-अङ्कवते लक्ष यतीति अङ्कषः । नकुलो वा ॥ . | (00) धातोर्नुम् । स चाचीऽन्त्यात्परः । जश्त्वश्चुत्वे । मज्जति शुद्धो भवतीति मञ्जूषा । काष्ठमयं द्रव्यं वा ॥
For Private And Personal Use Only