________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उगादिकोषः ॥
अतिगृभ्यां भनन् ॥ १५२ ॥ अभः । गर्भः ॥ १५२ ॥ इणः कित् ॥ १५३ ॥ इमाः ॥ १५३ ॥ असिसजिभ्यां क्थिन् ॥ १५४॥ अस्थि ।सथि ॥ १५४ ॥
लुषिकुषिशुषिभ्यः क्सिः ॥ १५५ ॥ प्लक्षिः । कुक्षिः । शुक्षिः ॥ १५५ ॥ अशेर्नित् ॥ १५६ ॥ अक्षिः ॥ १५६ ॥ इषेः क्सुः ॥ १५७ ॥ इक्षुः ॥ १५७ ॥
अवितस्तृतनत्रिभ्य ईः ॥ १५८ ॥ अदीः । तरीः । स्तरीः। तन्त्रीः ॥ १५८॥
( १५२ ) इति गच्छतोत्यभः । शिशुर्वा । अल्पोऽ ऽभकः । गिरति गुणात्युपदिशतीति गर्भः । जठरं तबस्यो वा । गर्भादप्राणिनीति तारका. दित्वादितच । गर्भिताः शालयः । प्राणिनि तु गर्भिणी ॥
( १५३ ) एतोति इमः । हस्ती वा !"
( १५४ ) अति प्रक्षिपति येन तत् अस्थि । कीकसं शरीरान्तरवयवो वा । सजतीति सथि । ऊरुदेशो वा ॥
( १५५ ) प्लोति दहतीति प्लुक्षिः । अग्निवी । कुष्णाति निष्कषतोति कुक्षिः । जठरं गभीशयो वा । शोषयतीति शुक्षिः । वायुवी । अतान्तर्गतो णिच् तस्य च पर्णशुडत णिलुक् ॥
( १५६ ) अश्नुते व्याप्नोति विषयान् येन तदक्ष । नेचं या ॥ ( १५० ) इप्यते स इक्षुः । मधु तृणं वा ॥
( १५८ ) अवतीति अवीः । रजस्वला स्त्री वा । तरति यया मा तरीः । नौका वस्त्रादिरक्षकं भाण्डं वा । स्तृणोत्याच्छादयतोति स्तरी: । धूमो वा। तन्त्रात कुटुवं धरतोति तन्त्रीः । वीणा वा । णिलोपः ॥
-
For Private And Personal Use Only