________________
Shri Mahavir Jain Aradhana Kendra
४४
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
अमितयोर्दीर्घश्च ॥ १६ ॥ आम्रम् । ताम्रम् ॥ १६ ॥ निन्देर्मलोपश्च ॥ १७ ॥ निद्रा ॥ १७ ॥ अर्देर्दीर्घश्च ॥ १८ ॥ आर्द्रम् ॥ १८ ॥ शुर्दश्च ॥ १९ ॥ शूद्रः ॥ १९ ॥ दुरीण लोपश्च ॥ २० ॥ दूरम् ॥ २० ॥ कृतेश्छः क्रू च ॥ २१ ॥ कृच्छ्रम् | क्रूरः ॥ २१ ॥ रोदेर्णिलुक् च ॥ २२ ॥ रुद्रः ॥ २२ ॥
( १६ अम्यते सम्भज्यते सेष्यते तदनम् । चूतो था । ताम्यति काङ्चतीति । ताम्रम् | धातुभेदो रक्तवर्णे वा ।
(१०) या निन्दति यया वा सा निद्रा शयनं वा ॥
1
(१८) प्रादतिगच्छति याचते वासत् आर्द्रं । सरसद्रव्यमाद्रा नक्षचं वा ॥ (१६) दीर्घश्चानुवर्तते । शोचतीति शूद्रः सेवकी वा । पुंयोगे शूद्रस्य स्त्री शूद्री शूद्रा तज्जातिवी ||
( २० ) दुरुपदादिधातेोरक् धातोश्च लोपः । दुःखेनेयते प्राप्यते सहरम् । विप्रकृष्टं वा ॥
( २१. ) कृतधातोरन्त्यस्य छः सर्वस्य च क्रू इत्येतावादेशी रक् च । कृन्तति द्विनतीति कृच्छ्र क्रूरश्च कठिनं दुःखं खलो वा ॥
A
1
(२२) पापिनो रोदयतोति रुद्रः । ईश्वरः प्राणादिदेश रुद्रा जीवो वा । बाहुलकादन्यत्रापि धात्यन्तरे सज्जाछन्दसोः सामान्यप्रत्ययादीच गोर्लुक । पाशं बन्धनं धारयतीति पाशधरः । शूलधरः । चक्रधरः । वज्रधरः । शक्तिधरो वा । कुमारः । उदकधरो मेघः । दण्डधरो राजा । श्रच सर्ववाचि प्रत्ययै घृधातोः परस्य लुक् । पर्णानि शोषर्यंत मोचयति रोहयति वा स पर्णशुट् । पर्णमुट् । पर्णरुट् । इति ण्यन्तात् शुषधातोः विप लुक् । त्वत्वादिकार्यम् । वान्ति पर्णशुषो वाता वान्ति पर्णमुचोऽपरे । ततः पर्णा वान्ति ततो देवः प्रवर्षति ॥
For Private And Personal Use Only