________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
४२
उणादिकोषः ॥
तिथपृष्ठगूथयथप्रोथाः ॥ १२ ॥
फायितञ्चिवञ्चिशकिक्षिपिादिसृपितृपिपिवन्युन्दिश्वितिवत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीहसिसिधिशुभिभ्यो रक् ॥ १३ स्फारम् । तक्रम् । वक्रः । शक्रः । क्षिप्रम् । क्षुद्रः । सृप्रः । तृपः। हषः। वन्द्रः । उद्रः। शिवत्रम् । वत्रः । वीरः । नीरम् ।
(१२) तिथादयस्थकप्रत्ययान्ता निपाताः । तेजते सह्यतेऽसौ तिथः । अग्निः कामो वा । पति सिञ्चति यो येन वा तत् पृष्ठम् । शरीरस्य पश्चाद्वागः स्तोत्रं वा । यो येन वा गवतेऽव्यक्तशब्दं करोति तद् गूयम् । अपानमार्गः पुरीषं वा । यौति मिश्रयामप्रति वा स यूथः । समुदायो वा । यः प्रवते गच्छति येन वा स प्रोथः । तुरङ्गनासिका । प्रस्थितः पुरुषो वृत्तभेदः प्रियमुदकमन्नं स्त्रीगर्भश्च । प्रोथ उच्यते ॥
(१३ ) यः स्फायते बर्द्धतेऽसौ स्फारः । सुवर्णार्विकारो बुबुदो वा। वलि रेफे यलोपः । तनक्ति संकोचयतीति तक्रम् । मथितं दधि वा । वञ्चति प्रलम्भते स वक्रः । कुटिलः । करो वा। शक्नोति यः स शक्रः । समर्थः कुटजो वृक्षविशेषो बा। क्षिप्यते प्रेर्यते तत् क्षिप्रम् । शीघ्र वा। क्षत्ति संपिष्टि य: स क्षुद्रः। अधमः करः कृपणो वा। अल्पे वायलिङ्गः । क्षुद्रा वेश्या । कण्टकारिका (भटकटाई) तथा मधुमक्षिका चासर्पति गच्छतोति सप्रः । चन्द्रमा वा । यस्तृण्यात येन वा स तृप्रः । पुरोडाशो वा । दृति हात मुह्यति वास दप्रः ।बलवानवा । वन्दतेऽभिवदति स्तौति वा स वन्द्रः सतकर्ता वा। उनति क्लियति स उद्रः । जलचरो वा । सम्यगुनतीति समुद्रः । अनिदितामिति नलोपः । श्वेतते वर्णविशिष्टो भवतीति विचम् । कुष्ठभेदो वा । वर्तते सदैवासौ वृत्रः । मेघः । शत्रुस्तमः । पर्वतश्चक्रं वा । अजति गच्छति शत्रन वा प्रक्षिपति स वीरः। सुभटः श्रेष्ठश्चतुष्पथं वा।वोरा क्षीरका कोली,पतिपुत्रवती स्त्री मदिरा मधुपर्णि कौषधिर्वा । नात शरीमिति नीरम् । जलम् वा ।
For Private And Personal Use Only