________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः ॥१५६॥ युवा । वृषा । तक्षा । राजा । धन्वा । धुवा । प्रतिदिवा ॥ १५६ ॥
सप्यशूभ्यां तुट च ॥ १५७ ॥ सप्त । अष्ट ॥ १५७॥ ननि जहातेः ॥ १५८ ॥ अहः ॥ १५८ ॥
श्वनक्षन्पूषन्प्लीहन्क्लेदस्नेहन्मजन्नर्यमन्विश्वपसन्परिज्वन्मातरिश्चन्मघवन्निति ॥१५९॥श्वा। उक्षा । पूषा । प्लीहाक्दा।
( १.५६ ) यौति मियत्यामिश्रति वा स युवा मध्यावस्थस्तरुणो जना वा । वर्षतीति वृषा सूर्यो वा । तक्षति तनकरोति स तक्षा वकी । राजते प्राप्तो भवतीति राजा भूपतिश्चन्द्रमा वा । धन्वति गच्छतीति धन्वा । वाणक्षेपणं वा। द्यौभिगच्छतोति दावा । सूर्यो वा । प्रतिदीव्यन्ति यस्मिन् स प्रतिदिवा । दिवसो वा । बहुलवचनात-केवलाप दिवधाताः कनिन् तेन दिवा दिवानौ । इत्याद्यपि सिटुम् । दशतीति दशन् । संख्याविशेषो वा ! नौतोति नवन संख्या वा । बाहुलकाद् गुण: ॥
(१.५० ) सपति समवेतोति सप्तन संख्याभेदो वा । अश्नुते व्यानोतोत्यष्टत् । संख्या वा । बाहुलकात-पञ्चति व्यक्तीकरोतीति पञ्चन संख्यावाचको वा ॥
( १५८ ) जहाति त्यजति पृथक्करोत्यन्धकारमित्यहः दिनम् ।
( १५६ ) श्वनादयस्त्रयोदश शब्दा: कनिनन्ता निपात्यन्ते । श्वर्यात गच्छति वर्द्धत सौ श्वा । कुक्करा वा। स्त्रियां डोष शुनी । उक्षति सिञ्चतीति) उक्षा बलीवी वा। पूति वर्धतेऽसौ पूषा। सूर्यो वायुवी । प्लिह्यते प्राप्यतेन्तरिति प्लीहा । कुक्षिव्याधिर्वा । धातोरुपधादीर्घत्वम् । क्लियत्याद्री भवतीति क्लेदा चन्द्रमा वा । धातोर्गुणः । स्निह्यात प्रीति
For Private And Personal Use Only