________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
मौं । तृष्णावरूत्री । बम्माविश्ववयसौ । मर्मृत्युः । इति वनस्पत्यादयः ।।
१६९-संज्ञायामनाचितादीनाम् ॥०॥ ६ । २।११६॥
संज्ञायां विषये गतिकारकोपपदात्परंक्तान्तमुत्तरपदमन्तोदात्तं भवति । आचितादान वयित्वा संभूतः । धनुषखाता । अनाचितादीनामिति किम् :
आचितम् । पाचितम् । प्रस्थापितम् । परिगृहीतम् । निरुक्तम् । प्रतिपन्नम् । प्रश्लिष्टम् । उपहतम् । उपस्थितम् । संहिताऽगवि ।। इत्याचितादयः ।।
१७०-प्रवृद्धादीनां च ॥म०॥६।२।१४७॥ प्रवृद्धादिशब्दानांक्तान्तमुत्तरपदमन्तोदात्तं भवति । प्रवृद्धंयानम् :
प्रवृद्धो वृषलः । प्रयुक्तरः सक्तवः । आर्षेऽवहितः । अवहितो भोगेषु । खट्वारूढः । कविशस्तः । प्राकृतिगणत्वात् पुनरुत्स्यूतं वासोदेयम् । पुनर्निष्कृतो रथः । इति.
१७१-निरुदकादीनि च ॥ म०॥ ६ । २ । १८४ ॥ निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि निपात्यन्ते :
निरुदकम् । निरुलपम् । निरुपलम् । निर्मशकम् । निर्मक्षिकम् । निष्कालकः । निष्कालिकः । निप्पेपः । दुस्तरीपः । निस्तरीपः । निस्तरीकः । निराजिनम् । उदाजिनम् । उपा. जिनम् ॥ परेहस्तपादकेशकर्षाः । परिहस्तः । परिपादः । परिकेशः । परिकर्षः । प्राकृतिगणोऽयम् ॥ इति निरुदकादयः ।
१७२-प्रतेरंश्वादयस्तत्पुरुषे ॥ ५० ॥ ६ ॥ २॥ १९३ ॥ तत्पुरुषसमासे प्रतेरुत्तरा अंश्वादयोऽन्तोदात्तामवान्त । प्रतिगतोंशुः प्रत्यंशुः :
अंशु । जन । राजन् । उष्ट्र । रोटक । अनिर । आर्द्रा । श्रवण । कृतिका । अर्द्ध । पुर ॥ इत्यंश्वादयः ॥
१७३-उपाद् राजजिनमगौरादयः ॥१०॥ ६॥२११९४ ॥ उपादुत्तरंयच्छब्दरूपमजिनं च तत्पुरुषसमासे गौरादिवनितमन्तोदात्तं भवति । उपगतोदेवमुपदेवः । उपसोमः । उपाजिनम् । अगौरादय इति किम् । उपगौरः:___गौर । नैष । तैल । लेट । लोट । जिह्वा । कृष्णा । कन्या । गुड । कल्प । पाद । इति गौरादयः ॥
___१७४-स्त्रियाः पुंवद्भाषितपुंस्कादनूङ समानाधिकरणेस्त्रियामपूरणीप्रियादिषु ॥ म० ॥ ६ । ३ । ३४ ॥
For Private And Personal Use Only