________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
वाकिन । गारेध । कार्कट्य । काक । लङ्का ॥ चर्मिवर्मिणोर्नलोपश्च ( १ ) । इ. ति वाकिनादयः ॥
५८-वा.-कम्बोजादिभ्यो लुगवचनम् ॥ ४।१।१७५॥ कम्बोनादिशब्देभ्योऽपत्ये तद्राननि विहितस्य लुग्भवति कम्बोजस्यापत्यं तद्राजो वा कम्बोजः :कम्बोज । चोल । केरल । शक । यवन । इति कम्बोजादयः ।।
५९-न प्राच्यभर्गादियौधेयादिभ्यः ॥ ॥ ४ । १११७८॥ प्राच्यक्षत्रियवाचकेभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चोत्पन्नस्य तद्रामप्रत्ययस्य लुङ न भवति । अतश्चेति प्राप्तः प्रतिषिध्यते । प्राच्य । पञ्चालानां राज्ञी पाञ्चाली । वैदेही । भार्गी । यौधेयी :
भर्ग । करूष । केकय । कश्मीर । साल्व । सुस्थाल । उरश । कौरव्य । इति भर्गादयः यौधेय । शौभ्रेय । शौक्रेय । ग्रावाणेय । वार्तेय । धार्तेय । त्रिगत । भरत। उशीनर । इति यौधेयादयः ॥
६०-भिक्षादिभ्योऽण् ॥ अ० ॥ ४१२ १३८ ।
षष्ठीसमर्थभिक्षादिशब्देभ्यः समूहार्थेऽण् प्रत्ययो भवति । अनादिवाधनार्थमण्नहणम् । भिक्षाणां समूहो भैक्षम् । गार्भिणम् :
भिक्षा । गर्भिणी । क्षेत्र । करीष । अङ्गार । चर्मिन् । धर्मिन् । चर्मन् । धर्मन् । सहस्र । युवति । पदाति । पद्धति । अर्थान् । अर्वन् । दक्षिणा । भूत । विषय । श्रोत्र ॥ वृतादिभ्यः खण्डः (२)॥ वृक्षखण्डः। वृक्ष । तरु । पादप । इति भिक्षादयः ।
६१-खण्डिकादिभ्यश्च । अ० ॥५।२।४५॥ खण्डिकादिभ्यः समूहार्थेऽञ् प्रत्ययो भवति । खण्डिकानां समूहः खाडिकम् :
खडिका । वडवा ।। क्षुद्रकमालवात्सेनासंज्ञायाम् ॥ (३) भिक्षुका । शुक । उलूक । श्वन् । युग । अहन् । वरत्रा । हलबन्ध । इति खण्डिकादयः ॥
(१) चार्मिकायणिः । वार्मिकायाणः ॥
( २ ) खण्डशब्दःपुस्तकान्तरपठितो न सर्वत्र कचित्तु वृक्षादिभ्यः षण्डः । इति पाठः । वृक्षपण्डः ॥
(३) क्षुद्राश्च मालवाश्चेति क्षत्रियद्वन्द्वः। ततः पूर्वेणैवानिसिद्धे गोत्रवञ् वाधनार्थ वचनम् । तुद्रकमालवानां समूहः क्षौकमालवी सेना । सेनासंज्ञतिनियमार्थम् । अन्यत्राज न भवति । क्षौदकमालवकम् ॥
।
-
-
For Private And Personal Use Only