________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
गणपाठः॥
शभ्र । विष्टपुर । ब्रह्मकृत । शतद्वार । शतावर । शलाका । शालाचल । शलाकाभ्रू । लेखाभ्रू । विमातृ । विधवा । कृकसा । रोहिणी । रुक्मिणी। दिशा । शालक । अजवस्ति । शकन्धि । लक्षणश्यामयोर्वसिष्ठे ( १ ) ॥ गोधा । कृकलास । अणीव । प्रवाहण । भरत । भारत । भारम । मृकण्डु । मघष्टु । मकष्टु । कपूर । इतर । अन्यतर । आलीढ । सुदत्त । सुचक्षस् । सुनामन् । कट्ठ । तुद । अकशाप । कुमारिका । किशोरिका कुवेणिका । निमाशिन । परिधि । वायुदत्त । ककल । खट्वर । अम्बिका । अशोका । शुद्धपिङ्गला । खडोन्मत्ता । अनुदृष्टि । जरतिन् । बलिवर्दिन् । विग्रन । वीन । श्वन् । अश्मन् । अश्व । अनिर । स्थूल । मृकण्डू । मकथु । यमष्टु । कष्टु । सृकण्ड । मृकण्ड । गुद । रूद । कुशेरिका । शकल । शवल।उग्र।अनिन ॥ इतिशुभ्रादयः॥
५२-कल्याण्यादीनामिन ॥ प्र०॥४।१ । १२६ ॥
कल्याणादिप्रातिपदिकेभ्योऽपत्ये ढक् प्रत्ययो भवति तस्मिन् सति इनडादेशः । कल्याण्या अपत्यं काल्याणिनेयः । सौभागिनेयः ( २ )।:
कल्याणी । सुभगा । दुर्भगा । बन्धकी । अनुदृष्टि । अनुसृष्टि । जरती । बलीवर्दी । ज्येष्ठा । कनिष्ठा । मध्यमा । परस्त्री । इति कल्याण्यादयः ॥ .
५३-गृष्ट्यादिभ्यश्च ॥ अ० ॥४।१ । १३६ ॥
गृष्ट्यादिप्रातिपदिकेभ्योऽपत्ये ढञ् प्रत्ययो भवति । अणादीनामपवादः । गृष्टेरपत्यं गायः । :___गृष्टि । हृष्टि । हलि । बलि । विधि । कुद्रि। अजवस्ति । मित्रयु । फलि । अलि । दृष्टि । इति गृष्ट्यादयः ।।
५४-रेवत्यादिभ्यष्ठक् ॥ अ. ॥४।१।१४६ ॥ - रेवत्यादिभ्योऽपत्ये ठक् प्रत्ययो भवति । ढगादीनामपवादः । रेवत्या अपत्यं रैवतिकः । :
रेवती । अश्वपाली । मणिपाली । द्वारपाली । वृकवञ्चिन् । वृकग्राह । कर्णमा ह । दण्डग्राह । कुक्कुटाक्ष । वृकबन्धु । चामरगाह । ककुदाक्ष ॥ इति रेवत्यादयः ॥
(१) लक्षणस्यापत्यं लाक्षणेयो वसिष्ठः । श्यामाया अपत्यं श्यामेयो वसिष्ठः । मा- 1 नुषी वाचकात् श्यामाशब्दादण प्राप्तः सोऽनेन बाध्यते ॥
(२) कल्याण्यादिभ्यो ढक तु सिद्ध आदेशार्थं वचनम् । हृद्भसिन्ध्वन्त इ. त्युभयपदवृद्धिः ॥
For Private And Personal Use Only