________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ मामासिकः ॥
-
-
अनुगवमायामे ।। ५ । ४ । ८३ ।। यहां आयाम अर्थ में अनुगव अच् प्रत्ययान्त निपातन किया है । गोरनु । अनुगवम् यानम् । आयाम इति किम् । गवां पश्चादनुगु ॥
हिस्तावा त्रिस्तावा वेदिः॥ ५ । ४ । ८४ ॥ जो वेदी के प्रमाण से अधिक द्विगुण वा त्रिगुण वंदी हो सो कहिये द्विम्तावा । त्रिस्तावा । ये वेदी के नाम हैं ॥
उपसगोदध्वनः ॥ ५।४।८५ ॥ उपसर्ग से परे जो अध्वन् उससे समासान्त अच् प्रत्यय हो । जैसे-प्रगतोऽध्वानम् । प्राध्वोरथः । प्राध्वं शकटम् । निरध्वम् । प्रत्यध्वम् । उपसर्गादिति किम् | परमाध्वा । उत्तमाध्वा ॥
तत्पुरुषस्याङ्गुले संख्याव्ययादेः ॥ ५ । ४ । ८६ ॥ जो तत्पुरुष समास में अङ्गुलि शब्दान्त हो तो उससे समासान्त अच् प्रत्यय हो। संख्यादि जैसे-द्वे अङ्गुली प्रमाणमस्य तद्व्यङ्गुलम् । व्यङ्गुलम् । यहां तद्धितार्थ में समास और मात्रच् प्रत्यय का लोप जानना । अव्ययादि-निर्गतमगुलिभ्यानिरङ्गुलम् । अत्यगुलम् । तत्पुरुषस्येति किम् । पञ्चाङ्गुलिः । अत्यगुलिः पुरुषः । (द्वन्द्वाच्चदषहान्तात् समाहारे ) इस सूत्र से पूर्व २ तत्पुरुष का अधिकार जानना ।
अहस्सधैकदेशसंख्यातपुण्याच रात्रेः ॥ ५ । ४ । ८७ ॥ अहन् सर्व एकदेश वाची संख्यात और पुण्य । चकार से संख्या और अव्यय इन से भी उत्तर जो रात्रि उससे समासान्त अच् प्रत्यय हो । अहम्रहणं द्व. न्द्वार्थ द्रष्टव्यम् । अहश्च रात्रिश्च । अहोरात्रः । एकदेशे पूर्वरात्रः । अपररात्रः । पूर्वापराधरेति समासः । संख्याता रात्रिः । संख्यातरात्रः । पुण्यारात्रिः । पुण्यरात्रः । द्वे रात्री समाहृते । द्विरात्रः ॥
अनोऽड्न एतेभ्यः ॥ ५। ४ । ८८ ॥ ( एतेभ्यः ) अर्थात् संख्या अव्यय । और सर्व एकदेश इत्यादि शब्दों से परे जो अहन् उसको अह्न आदेश हो । संख्यायास्तावत् । जैसे-द्वयोरन्होर्भवो द्वयः ।
For Private and Personal Use Only