________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५८ )
वसंतराजशाकुने-चतुर्थी वर्गः ।
यद्यदंगमिह दक्षिणचेष्टो दक्षिणं स्पृशति कार्यविधाने ॥ तस्य तस्य शकुनः सुखकारी दुःखकृद्भवति तद्विपरीतः || ॥ ५० ॥ श्यामा शिवा पिंगलिकान्यपुष्टा पछीरवाः मूकरिका तथेह || छुच्छंदरी चापि शुभाय वामा पुंनामधेयाः शकुनाच सर्वे ॥ ५१ ॥ श्रीकंठछिकाररुरुप्लवंगाः श्रीकर्णचाषैौ भएको मयूरः ॥ श्येनः समं पिप्पिकया प्रशस्ताः स्त्री नामधेया अपि दक्षिणेन ॥ ५२ ॥
॥ टीका ॥
यसः सुदिताः संतुष्टमानसाः एवंविधा ग्राह्या इति तात्पर्यार्थः ॥ ४९ ॥ यद्यदंगमिति ॥ यदिति षष्ठ्यर्थे अव्ययं तेन यस्य यस्य अंगं दक्षिणं शकुनः स्पृशति fire दक्षिणवेष्ट इति दक्षिणचेष्टा यस्य स तथा कार्यविधान इति कार्यस्य - ari विलोकन तस्मिन्नित्यर्थः । तस्य तस्य अंगस्य पुरुषस्य शकुनः शुभकारी स्यात् तद्विपरीतः वामचेष्टः वामांग गच्छन् वा स्पृशन् दुःखकृद्भवति ॥ ५० ॥ अथ यियासोये वामपक्षे शकुनास्ते शुभास्तानाह ॥ श्यामेति श्यामा पोदकी शिवा शृगाली पिंगलका चीवरी पूर्वोक्ता अन्यपुष्टा कोकिला पल्ली गृहगोवा तस्या रवाः शब्दाः सुकरिका प्रसिद्धाच्छंद गंधमूषिका एता वामाः शुभाय भवति तथा ये पुंनामधेयाः पुरुषसंज्ञकास्तेऽपि वामाः शुभदा भवतीति तात्पर्यार्थः ॥ ५१ ॥ पियासोयें दक्षिणे भागे शकुनाः ते शुभास्तानाह || श्रीकंठ इति ॥ श्री
॥ भाषा ॥
यद्यदंगमिति | सुंदर जाकी चेष्टा ऐसो शकुन जा जा दक्षिण अंगकूं स्पर्श करें कार्यविधा न ताता अंगको पुरुषकूं शकुन शुभकारी होय है वामजाक चेष्टा ऐसो शकुन वामांग गमनकरत दुःखकूं करनेवालो होय ॥ ५० ॥ श्यामेति ॥ पोदकी, शृगाली, पिंगलिका कोकिला, पल्ली जो छपकली ताको शब्द, सूकरी, चकचंदरये स्त्री संज्ञक नाम शकुन वांये शु भके देवेवारे हैं और पुरुषनामभी जे काक, कपोत, कारडंब, बंजुल, तित्तिर, हंसादिक ये स
शुभ देवारे हैं ॥ ५१ ॥ श्रीकंठइति ॥ श्रीकंठनाम खंजरीट और छिक्कर नाम मृगविशेष और रुरु नाम मृगविशेष और वानर और श्रीकर्णनाम पक्षिविशेष है और वन
For Private And Personal Use Only