________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रितप्रकरणम् ४.
(३५) अर्चनं विदधतां यथोदितं प्रीतये शकुनदेवता नृणाम् ॥ तेन जल्पति न सा वरप्रदा पूर्वकर्मफलपाकमन्यथा ॥ ३१ ॥ इति श्रीवसन्तराजशाकुने अर्चनविधिस्तृतीयो वर्गः॥३॥ संप्रति मिश्रितशकुन विचारश्चारुतरः सकलागमसारः॥ क्रियतेसाविह शास्त्रे येन स्यादधिकारी हृदयगतेन ॥१॥
॥ टीका ॥
स्यात्स्वकार्यस्य ताहा निर्णयो विभावनीयः विचारणीयः ॥ ३० ॥ अर्चनमिति ॥ यथोचितमर्चनं पूजनं विदधतां कुर्वतां नृणां शकुनदेवता प्रीतये भवति तेन कारणेन सा पूर्वकर्मफलपाकमन्यथा वैपरीत्येन न जल्पति । कीदृशी वरप्रदा वांछितदात्री।। ॥ ३१॥ वसंतराजेति ॥ मयार्चने विधिः रचनाविशेषः विचारितः। कस्मिन् वसन्तराजाभिधाने शास्त्रे शेषं पूर्ववत् ॥
इति शत्रुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्रविरचितायां वसंतराजटीकायां तृतीयो वर्गः ॥ ३ ॥
संप्रतीति॥ संप्रति मिश्रकशकुनविचारः क्रियते मयेति शेषः । कीदृक् चारुतरः अतिशयेन शुभ इत्यर्थः।पुनः कीदृक् शकुनागमसार इति शकुनज्ञानेषु शकुनशास्त्रेषु सारः प्रधानः पुनः कीदृग् असाविति विप्रकृष्टः येन विचारेण हृदयगतेन चेतसि धृतेन पुमानिह शास्त्र अधिकारी स्यात् । एतच्छास्त्रप्रवर्तकः स्यादित्यर्थः ॥ १ ॥
॥ भाषा ॥ र्यको निर्णय चिंतमन करनो योग्य है ॥ ३० ॥ अर्चनमिति ॥ यथायोग्य पूजनके करवेचाले मनुष्यनके ऊपर शकुनदेवता प्रसन्न होय है, ताकारण करके शकुनाधिष्ठात्री देवी वांछितवरके देवेवारी सो पूर्व कर्मके फलको उदय विपरीत नहीं कहै. जैसो होय तैसोही कहे है ॥ ३१ ॥
इति श्रीजटाशंकरसुनुश्रीधरविरचितायां वसंतराजशाकुनभाषाटीकायामर्चनविधिर्नाम तृतीयो वर्गः ॥ ३ ॥ . संप्रतीति ॥ सब मिलवां शकुनको विचार करू हूं कैसो है यो विचार बहुत अतिशुभहै, और शकुनके शास्त्रनमें मुख्य है, और या विचारळू हृदयमें राखै तो या शास्त्रमें अधि
For Private And Personal Use Only