________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्चनविधिप्रकरणम् ३. (२१) शास्त्रसंग्रहतरीमधिरूढः शाकुनांबुनिधिमेवमगाधम् ॥ गाहते शकनरत्नविशेषानुच्चिनोति स फलामृतसिक्तान् ॥१३॥ इति श्रीवसंतराजशाकुने समस्तकौतुके कथितः शास्त्रसंग्रहो नाम द्वितीयो वर्गः॥ २ ॥ ॥शाकुनगुरुशकुनार्चनमधुना बेमो मुनिवरदर्शितविधिना ॥ यस्माद्विहितं पूजापूर्व सिध्यति कार्यमवश्यं सर्वम् ॥१॥
॥ टीका ॥
त्यर्थः ॥ १२ ॥ शास्त्रसंग्रहेति ॥ शास्त्रसंग्रह एव तरी यानपात्रं तदधिरूढः पुमान एवं शाकुनांबुनिधिमगाधमतलस्पर्श योऽवगाहतेस फलामृतसिक्तानशाकुनरलविशेषानुच्चिनोति प्रामोतीत्यर्थः॥ १३ ॥ वसंतराज इति ॥ अत्र द्वितीय वर्गे मया शास्त्रसंग्रहः कृत इत्यन्वयः शेषं पूर्ववत् ॥ इति श्रीशचंजयकरमोचनादिसुकृतकारिभिर्महोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजविवृतौ द्वितीयो वर्गः ॥२॥ अथ तृतीये वर्गे पूजा प्रोक्ता तां दर्शयन्नाह ॥ (शाकुनगुरुरिति ॥) शाकुनस्य शकुनज्ञानस्य यो गुरुरध्यापकस्तदर्शको वा शकुनाः पक्षिणस्तेषामर्चनं पूजनमधुना द्वितीयवर्गकथनानंतरं वयं ब्रूमः । केन मुनिवरदर्शितविधिनेति मुनिवरैः पूर्वाचायैर्दर्शितो यो विधिस्तेनेत्यर्थः । यस्मात्कारणात्पूजापूर्व विहितं निष्पादितं
॥ भाषा॥
र सवा पाँचसौ १५२५ श्लोकहै ॥ १२ ॥ शास्त्रसंग्रहेति ॥ शास्त्रको संग्रह सोई हुई नौका ताप बैठो हुयो पुरुष है सो या प्रकार करके अगाध जो शकुनरूपी समुद्र ताय तिरजाय और सत् फलरूपी जो अमृत ताकरके सींचेहुये जे शकुनरूपी रत्नविशेष तिने प्राप्तहोयहै ॥१३॥ इति श्रीजटाशंकरात्मजज्योतिर्विच्छीधरविरचितायां वसंतराजशाकुन
भाषाटीकायां शास्त्रसंग्रहे द्वितीयो वर्गः ॥२॥ अब तृतीयवर्ग में पूजाकही है ताय कहैहैं।।शाकुनगुरुरितिशकुनज्ञानके अध्ययनके करायवेवारे गुरु और शकुन जे पक्षी तिनको अर्चन ताय अब हम कहै हैं, पूर्वाचार्य जे मुनिवर तिनने दिखाई जो विधि ता
For Private And Personal Use Only