________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५१४) वसंतराजशाकुने-एकोनविंशतितमो वर्गः। कृताधिवासा कृपया सदैव शिवारुते तेन यतेत विद्वान् ॥११॥ इति वसंतराजशा० शिवारुते बलिविधानप्र० षष्ठम् ॥६॥ अथ प्रकरणोद्देशो वृत्तसंख्या च कथ्यते ॥ वृत्तैर्दिक्कमयामाख्यमेकादशभिरादिमम् ॥ १ ॥ द्वितीयं नवभिर्वृत्तैः स्यादिक्पंचकनामकम् ॥ त्रिगुणैः पंचभित्तैस्तृतीयं च स्वराष्टकम् ॥ २ ॥ अष्टाविंशतिवृत्तं च तुर्य यात्राभिधं स्मृतम् ॥ पंचमं स्थानकाख्यं च वृत्तैः षोडशभिर्भवेत् ॥३॥ बलिप्रकरणं षष्ठं वृत्तद्वादशकं स्मृतम् ॥ एवं प्रकरणः पतिवृत्तानां नवतिः स्मृता॥४॥ इति वसंतराजशाकुने एकोनविंशतितमो वर्गः ॥ १९॥
॥टीका ॥ वासु कृताधिवासा तेन कारणेन शिवारुते विद्वान्यतेत यत्नं कुर्यात् ॥ ९१ ॥ इति वसंतराजशाकुनटीकायां शिवारुते बलिविधानप्रकरणं षष्ठम् ॥ ६ ॥
अयेति ॥ अथ बलिविधानकथनानंतरं प्रकरणोद्देशो वृत्तसंख्या च कथ्यते । तत्र एकादशभित्तैः आदिमं प्रथमं दिक्कमयामाख्यं प्रकरणं भवति ॥१॥ द्विती. यमिति ॥ दिक्पंचनामकं द्वितीयं प्रकरणं नवभिर्वृत्तः स्यात् । स्वराष्टकं तृतीयं च त्रिगुणैः पंचभिः पंचदशभिर्वृत्तेः स्यात् ॥ २ ॥ अष्टाविंशतीति ॥ तुर्य चतुर्थ यात्राभिधं प्रकरणम् अष्टाविंशतिवृत्तं स्मृतम् । पंचमं स्था. नंकाख्यं च प्रकरणं षोडशभिवृत्तैर्भवेत् ॥ ३॥ बलीति ॥ षष्ठं बलिमकरणं वृत्त
॥भाषा॥ शगाली तामे निवासकररही ऐसी भवानी देवी वर्तेहै ताकारणकरके विद्वान् पुरुष शिवाके शब्दमें यत्न करेहे ॥ ९१ ॥ इति वसंतराजशाकुने भाषाटीकायो शिवारते बलिविधानप्रकरणं षष्ठम् ॥ ६ ॥ __ अथेति ॥ बलिविधान कहेके अनंतर अब प्रकरण और श्लोकनकी संख्या कहें हैं तामें ग्या. रह श्लोकनकरके पहलो दिकमयामनाम प्रकरण है ॥ १॥ द्वितीयमिति ॥ दिक्पचक नाम दसरो प्रकरण नौ श्लोकनकरके हैं, तीसरो स्वराष्टक नाम प्रकरण तामें पंद्रह श्लोक हैं ॥२॥ अंधाविंशतीति ॥ चोथी यात्रा नाम प्रकरण तामें अट्ठाईस श्लोक हैं. पांचमो स्थानकनामप्रकरण तामें सोलह श्लोक है ॥ ३ ॥ बलीति ॥ छठो बलिविधान नाम प्रकरण
For Private And Personal Use Only