________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वचोष्टिते यात्राप्रकरणम् ।
(४७९)
अंगारशुलाश्मपलालकेशविशीर्णविट्चममृतेषु दृष्टः ॥ श्वा मूत्रयन्यच्छति कार्यनाशं दारिद्यमृत्युप्रमुखाननर्थान् ॥ ॥ १९३ ॥ विण्मांसभक्षादिकपूर्णवको भयादितः श्वा यदि कंपमानः॥ पराङ्मुखो याति तदाध्वगानां नश्यति सिद्धान्यपि वांछितानि ॥ १९४॥
टीका॥
प्लुते तरौ जलप्लाविते वृक्षे । क्वचित् दग्धे कटौ इति पाठः। तत्र दग्धे अमिना प्रम्वलिते कटौ कटुक इत्यर्थः । तथा कंटफभाजि कंटकयुक्ते तथा शुष्क तथा भने विशीर्ण स्फोटिते पतिते च वृक्षे अवस्करास्थींधनश्रंगभस्मश्मशानवल्लीतुषकर्परेषु तत्र अवस्करः अवकरः अस्थि कीकसमिंधनमधः शृंगं विषाणं भस्म रक्षा श्मशान प्रेतस्थलं श्मशानवल्लीत्येकपदं वा तुषः पुलाकः कर्परं कपालमेतेषामितरेतरबंदः। तेषु एतेषु स्थलेषु श्वा दृष्ट इत्युत्तरेणान्वयः ॥ १९२ ॥ अंगारेति ॥ अंगारशूलाश्मपलालकेशविशीर्णविट्चर्ममृतेषु श्वा मूत्रयन्मूत्रं कुर्वन्दृष्टः कार्यनाशं दारिद्यमृत्युप्रमुखाननान्यच्छति । अंगारः हला इति प्रसिद्धःशूल: कंटकः अश्मा दृषत् पलालं धान्यरहितं यवादितृणं भूस इति ख्यातं केशः कचः विशीर्णविट् विशीर्णा चासौ विद् विष्ठा चेति कर्मधारयः। चर्म अजिनं मृतं मृतकम् एतेषामितरेतरद्वंद्वः। तेषु ॥ १९३ ॥ विण्मांसेति ॥ यदि विण्मांसभक्षादिकपूर्णवक्रः विट् च मांसं च भक्ष्यादिकं च एतेषां बंदः । तैः पूर्णभूतं वकं मुखं यस्य सः पराङ्मुखः भयादितः कंप. मानःश्वा याति तदा अध्वगानां सिद्धान्यपि वांछितानि नश्यति नाशं प्राप्नु
॥ भाषा ॥
हुयो वृक्ष फटो हुयो वृक्ष पडो हुयो वृक्ष इनमें और हाड, काष्ठ, सींग, भस्म, श्मशान, तुष, कपाल इनमें ॥ १९२ ।। अंगारेति ॥ अंगार, शूल नाम कांटे, पाषाण, भूस, केश, विखरो हुयो विष्ठा, चाम, मृतक नाम मरो हुयो इनमें श्वान मूत्र करतो दीखे तो कार्यकों नाश करे. और मृत्यु आदि लेकर मुख्य जे अनर्थ तिनैं देवै ॥ १९३ ॥ विण्मांसेति ॥ विष्टा, मांस भक्ष्यादिका पदार्थ इनकरके मुख जाको भयो होय, भयकरके पीडित होय, कंपायमान होय, ऐसो खान पीछों मुखकर चल्यो जाय तो मार्गमें गमन कर्ताकू सिद्ध
For Private And Personal Use Only