________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वचोष्टिते यात्राप्रकरणम् । (४७७) क्रीडां गृहश्वा यदि गेहशुन्यांकरोति तद्वंधुसमागमः स्यात्॥ शुनां गणः क्रीडति यो मिलित्वा किंचिद्भषन्सोऽभिमतोतिशिष्टः ॥ १८५॥ नृणां प्रयाणे भवनागमे वा खानो रमंते यदि सप्रमोदाः ॥ तदिष्टकार्येऽपि भवेत्प्रमोदः समागमश्च स्वजनैः समानम् ॥ १८६॥ अवामयाने सह संप्रवृत्ते परस्परं चंबति यक्षयुग्मे ॥ स्निग्धावलोकिन्यवगृहति स्याद्रतप्रसक्ते च युवत्यवाप्तिः ॥ १८७॥ गवा सह क्रीडति चेत्तदानी प्रयोजनं सिद्धयति यद्यदिष्टम् ॥ ग्रामप्रवेशे पुरतोऽभि मूत्र्य प्रयात्यभीष्टाशनलब्धये खा॥ १८८॥
॥ टीका ॥ स सिद्धिप्रदः स्यात्।।१८।। क्रीडामिति ॥ यदि गृहश्वा गेहशुन्या क्रीडां करोति तदा बंधुसमागमः स्यात् ।यःशुनां गणः किंचिद्भपन्मिलित्वा क्रीडति सःअतिशिष्टः अतिमतः।१८५/नृणामिति॥नृणांप्रयाणे यात्रायां भवनागमे वा यदि श्वानःसप्रमो. दाःहर्षसहिताः रमते तदेष्टकार्यपि प्रमोदो भवेत्। स्वजनैःसमानं समागमश्च भवति ॥१८६॥अवामेति ॥ यक्षयुग्मे अवामयाने सहसंप्रवृत्ते सति परस्परं चुंबति सति स्निग्धावलोकिनि सति अवगृहति सति आलिंगति सति रतप्रसक्ते मैथुनासक्ते च युवत्यवाप्तिः स्यात् ॥ १८७ ॥ गवति ॥ चेच्छा गवा धेन्वा सह क्रीडति तदानी यद्यदिष्टं प्रयोजनं तसिद्धयति।अथ ग्रामप्रवेशे श्वा पुरतः पुरस्तादभिमूत्र्य प्रस्त्रवणं
॥भाषा ॥ ऊंचो पाँव करे सूतो होय तो श्वान सिद्धि देवै ॥ १८४ ॥ क्रीडामिति ॥ जो वरको श्वान गेहकी शुनीमें क्रीडा करै तो बंधनको समागम होय. जो श्वाननको समह कछक भूसतो हुयो सब मिलकरके क्रीडा करे तो वो श्वान आतिश्रेष्ठ वांछित करवालो जाननो ।। १८५ ॥ नणामिति ॥ मनुष्यनकू यात्रा समयमें वा प्रवेश समयमें जो श्वान हर्ष सहित रमण करे तो वांछित कार्यमभी हर्ष होय. और स्वजनजननकरके समागम होय ॥ १८६ ।। अवामेति ॥ श्वानको जोडा जेमने भागमें गमन करे, वा संग चले, वा परस्पर चुंबन करे, वा स्नेह सहित अवलोकन करते होय वा आलिंगन करते होय वा मैथुनमें आसक्त होय. तो स्त्रीकी प्राप्ति होय ॥ १८७ ।। गवति ॥ जो श्वान गौतूं क्रीडा करै तो जो जो प्रयोजन होय वो वो कार्य सिद्ध होय. और ग्राम प्रवेशमें श्वान अगाडी नूत्र करके च
For Private And Personal Use Only