________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४६) वसंतरानशाकुन-अष्टादशो वर्गः। श्वानावुभावप्यभिभूय साक्षाद्यक्षोऽपरोऽभाति बलादलिं चेत् ॥ ध्रुवं तदान्यो नृपतिर्बलिष्ठस्तौ भूपती जेतुमुपैति तूर्णम् ।। ७७॥ मध्यात्तयोमण्डलयोस्तु येन नैवेद्यमेकेन गृहीतमुक्तम् ॥ भुक्ते तृतीयः प्रणयेन तस्य मिलत्यकस्मायुधि तत्र मित्रम् ॥ ७८॥ सध्याइयोरन्यतरेण येन शुना गृहीतो बलिरात्मशक्त्या ॥ आच्छिद्य भुक्ते भषणस्तृतीयस्तस्यापरस्तत्र भवत्यरातिः ॥ ७९ ॥ एकेन मध्यादुभयोगृहीतं गृह्णाति भक्ष्यं प्रणयात्तृतीयः ॥श्वानौ यदि द्वावपि तौ निहंति जयत्यराति स तदा समित्रम् ॥ ८॥
॥ टीका ॥
एवमेव तिष्ठतीत्यर्थः ॥ ७६ ॥ श्वानाविति ॥ श्वानाबुभावपि अभिभूय अपरो यक्षः चेदलिं बलादनाति भुंक्त तदा ध्रुवं निश्चयेन अन्यो बलिष्ठो नृपतिः तौभूपती जेतुं तूर्णमुपैति ॥ ७७ ॥ मध्यादिति ॥ तयोर्मडलयोर्मध्यायेनैकेन नैवेद्य गृहीतमुक्तं . पूर्व गृहीतं पश्चान्मक्तं त्यक्तं यदि तृतीयः प्रणयेन भुंक्ते तदा तस्य राज्ञः अकस्मात्तत्र युधि मित्रं मिलति ॥ ७८॥ __ मध्यादिति ॥ यदि द्वयोः शुनोर्मध्यादन्यतरेण येन शुना गृहीतो बलिः अन्यः तृतीयो भषणः आत्मशक्त्या स्वीयवलेन आच्छिद्य आकृष्य भुक्ते तदा तस्य राज्ञः तत्र युधि अपरः अन्यः अरातिः शत्रुर्भवति ॥७९ ॥ एकेनेति ॥ उभयोर्मध्यादेकेन गृहीतं भक्ष्यं यदि अन्यस्तृतीयः श्वा प्रणयात्स्नेहाब्रहाति तदास तौ द्वावपिनिहति स मित्रमराति जयति । “विषयानंतरोराजाशमित्रमतः परम्"इत्य.
॥भाषा ॥ श्वानाविति ॥ बलिदानपैः छोडे दोनों श्वान उनकू तिरस्कार करके और श्वान बलाकारतूं भक्षण करे तो निश्चय कर कोई और बलिष्ठ राजा जीतवेवू शीघ्रही आय जाय ॥ ७७ ।। मध्यादिति ।। दोनों श्वाननके मध्यमें ते जा एकने नैवेद्य पहले तो ग्रहण कर लीनों पीछे छोड दियो होय. आर तीसरे श्वानने स्नेह करके खायलीनो होय तो ता राजाकू अकस्मात् युद्धमें मित्र 'मिलै ॥ ७८ ॥ मध्यादिति ॥ जो दोनों इवाननके मध्यमेंसू और श्वानने बलि ग्रहण कर लीनो होय और तीसरो श्वान अपनी शक्ति करके छीनकरके भक्षण कर लेवे तो ता राजाके संग्राममें और शत्रु होय ॥ एकेनेति ।। दोनों वाननके मध्यमेंसू एकने बलि भक्षण कन्यो
For Private And Personal Use Only